सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योग समाचार> "समकालीन सीमापार रसदस्य बहुसंस्कृतिवादस्य च एकीकरणम्"

"समकालीन सीमापार-रसदस्य बहुसंस्कृतिवादस्य च एकीकरणम्" ।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा संस्कृतिप्रसारः संचारात् पृथक् कर्तुं न शक्यते तथा मालस्य परिसञ्चरणाय अपि कुशलं रसदसमर्थनस्य आवश्यकता वर्तते । सीमापारं ई-वाणिज्यम् उदाहरणरूपेण गृहीत्वा उपभोक्तारः विश्वस्य सर्वेभ्यः वस्तूनि सहजतया क्रेतुं शक्नुवन्ति ।

सीमापार-रसद-व्यवस्था न केवलं मालस्य पारराष्ट्रीय-प्रवाहं प्रवर्धयति, अपितु संस्कृति-प्रसाराय सेतुम् अपि निर्माति । यदा विदेशीयः उत्पादः आन्तरिकविपण्यं प्रविशति तदा तत्सम्बद्धाः सांस्कृतिकतत्त्वानि अपि अनुवर्तन्ते । यथा, जापानदेशस्य एनिमेशन परिधीय-उत्पादाः न केवलं उपभोक्तृभ्यः स्वस्य प्रियवस्तूनि प्राप्तुं शक्नुवन्ति, अपितु जापानी-एनिमेशन-संस्कृतेः अनुभवं अपि कुर्वन्ति ।

सीमापारं रसदस्य माध्यमेन विभिन्नेषु देशेषु आगच्छन्ति केचन विशेषाः हस्तशिल्पाः अवलोकयामः । एतेषु हस्तशिल्पेषु अद्वितीयाः स्थानीयाः सांस्कृतिकाः अभिप्रायः, कलात्मकशैल्याः च सन्ति, येन अधिकाः जनाः विभिन्नप्रदेशानां सांस्कृतिकं आकर्षणं अवगन्तुं शक्नुवन्ति ।

तस्मिन् एव काले सीमापार-रसदस्य विकासेन सांस्कृतिक-उद्योगानाम् वैश्वीकरणं अपि प्रवर्धितम् अस्ति । चलचित्रं संगीतं च इत्यादीनि सांस्कृतिक-उत्पादाः जनानां वर्धमानानाम् आध्यात्मिक-सांस्कृतिक-आवश्यकतानां पूर्तये विश्वस्य सर्वेषु भागेषु अधिकशीघ्रं प्रसारयितुं शक्नुवन्ति ।

परन्तु सांस्कृतिकविनिमयस्य प्रवर्धने सीमापार-रसदस्य अपि केचन आव्हानाः सन्ति । यथा, विभिन्नेषु देशेषु सीमाशुल्कनीतयः सांस्कृतिकभेदाः च रसदस्य कार्यक्षमतायाः, व्ययस्य च उपरि प्रभावं जनयितुं शक्नुवन्ति ।

परन्तु प्रौद्योगिक्याः निरन्तरं उन्नतिं कृत्वा अन्तर्राष्ट्रीयसहकार्यस्य सुदृढीकरणेन एताः समस्याः क्रमेण समाधानं प्राप्नुवन्ति । भविष्ये सीमापार-रसदस्य सांस्कृतिक-आदान-प्रदानेषु अधिका महत्त्वपूर्णा भूमिका भविष्यति, विश्व-संस्कृतेः एकीकरणे विकासे च अधिकं योगदानं दास्यति इति अपेक्षा अस्ति

संक्षेपेण, यद्यपि सीमापार-रसद-व्यवस्था मुख्यतया माल-परिवहनस्य विषयः अस्ति तथापि वैश्वीकरणस्य सन्दर्भे सांस्कृतिक-आदान-प्रदानस्य एकीकरणस्य च महत्त्वपूर्णं चालकशक्तिं जातम्, येन जनानां कृते अधिकं रङ्गिणं विश्वं आनयति |.