सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> अमेरिकादेशस्य न्यूयॉर्कनगरस्य मेट्रोपोलिटनम्यूजियम आफ् आर्ट इत्यस्मिन् चीनीयसांस्कृतिकावशेषाः पारक्षेत्रीयविनिमयाः च

अमेरिकादेशस्य न्यूयॉर्कनगरस्य मेट्रोपोलिटनम्यूजियम आफ् आर्ट् इत्यस्मिन् चीनीयसांस्कृतिकावशेषाः पारक्षेत्रीयविनिमयाः च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एतेषां सांस्कृतिकावशेषाणां उत्पत्तिविषये चर्चां कुर्वन्तः वयं पारक्षेत्रीयसञ्चारस्य भूमिकां उपेक्षितुं न शक्नुमः । क्षेत्रान्तर-आदान-प्रदानेषु न केवलं जनानां आदान-प्रदानं, अपितु माल-सञ्चारः अपि अन्तर्भवति । आधुनिकसमाजस्य अन्तर्गतं द्रुतवितरणं निःसंदेहं क्षेत्रेषु मालस्य प्रचलनस्य महत्त्वपूर्णमार्गेषु अन्यतमम् अस्ति ।

अन्तर्राष्ट्रीय द्रुतवितरण-उद्योगस्य विकासेन विश्वे मालस्य सूचनानां च शीघ्रं वितरणं कर्तुं शक्यते । एतेन सांस्कृतिकविनिमयः, एकीकरणं च किञ्चित्पर्यन्तं प्रवर्तते । अनेकाः कलाकृतयः सांस्कृतिकावशेषाः च अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-माध्यमेन विभिन्नसङ्ग्रहालयानाम् संग्राहकानाम् च मध्ये स्थानान्तरिताः भवन्ति ।

यद्यपि न्यूयॉर्कनगरस्य मेट्रोपोलिटनम्यूजियम आफ् आर्ट् इत्यस्मिन् चीनीयसांस्कृतिकावशेषाः अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणद्वारा प्रत्यक्षतया संग्रहे प्रवेशं न कृतवन्तः स्यात् तथापि अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणेन प्रतिनिधित्वं कृतवती सुलभा कुशलं च रसद-व्यवस्था समानसांस्कृतिक-विनिमय-क्रियाकलापानाम् सम्भावनां प्रदाति

परन्तु अन्तर्राष्ट्रीय-द्रुत-वितरणं यद्यपि सुविधां जनयति तथापि तस्य काश्चन समस्याः अपि सन्ति । यथा, परिवहनकाले सांस्कृतिकावशेषाणां क्षतिः भवितुम् अर्हति अपि च, अन्तर्राष्ट्रीय-द्रुत-वितरणस्य गोपनस्य लाभं गृहीत्वा अवैध-सांस्कृतिक-अवशेष-व्यापारः अपि भवितुं शक्नोति

संग्रहालयानाम् कृते सांस्कृतिकावशेषाणां प्राप्तौ सांस्कृतिकावशेषाणां वैधानिकता, अखण्डता च सुनिश्चित्य स्रोतस्य परिवहनमार्गस्य च सख्यं समीक्षां कर्तुं आवश्यकम् अस्ति तत्सह अन्तर्राष्ट्रीयसमुदायेन अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगस्य पर्यवेक्षणं अपि सुदृढं कर्तव्यं, सांस्कृतिक-अवशेषाणां अवैध-परिवहन-व्यापारस्य च दमनं कर्तव्यम् |.

संक्षेपेण वक्तुं शक्यते यत् सांस्कृतिकविनिमययोः अन्तर्राष्ट्रीय-द्रुत-वितरणस्य महत्त्वपूर्णा भूमिका भवति, परन्तु मानव-सांस्कृतिक-विरासतां रक्षणाय, उत्तराधिकाराय च अस्माभिः तस्य यथोचित-उपयोगः करणीयः |.