सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "गृहं त्यक्त्वा विना राष्ट्रियनिधिनां प्रशंसा: ब्रिटिश-सङ्ग्रहालये चीनीय-सांस्कृतिक-अवशेषाणां पृष्ठतः कथा"

"गृहं त्यक्त्वा विना राष्ट्रियनिधिनां प्रशंसा: ब्रिटिशसङ्ग्रहालये चीनीयसांस्कृतिकावशेषाणां पृष्ठतः कथाः"


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एतेषु बहुमूल्येषु चीनीयसांस्कृतिकावशेषेषु प्राचीनसभ्यतायाः बुद्धिः इतिहासस्य गभीरता च मूर्तरूपः अस्ति । ते कालस्य मज्जनं गत्वा असंख्य उत्थान-अवस्थाः दृष्टवन्तः। परन्तु यदा वयं अन्तर्जाल-माध्यमेन एतान् सांस्कृतिक-अवशेषान् प्रशंसयामः तदा तेषां पृष्ठतः निगूढाः विविधाः समस्याः उपेक्षितुं न शक्नुमः ।

यथा - सांस्कृतिकावशेषाणां स्रोताः वैधानिकाः अनुपालनशीलाः च सन्ति वा ? केचन सांस्कृतिकावशेषाः पूर्वं विदेशेषु लुण्ठिताः अथवा अवैधरूपेण व्यापारः कृतः स्यात् । एतत् न केवलं अस्माकं देशस्य सांस्कृतिकविरासतां महतीं हानिम् अकुर्वत्, अपितु राष्ट्रियसार्वभौमत्वस्य, राष्ट्रियगौरवस्य च विषयाः अपि अत्र सन्ति ।

संचारदृष्ट्या यद्यपि अन्तर्जालः अधिकान् जनान् एतान् सांस्कृतिकावशेषान् द्रष्टुं शक्नोति तथापि एषा पद्धतिः सांस्कृतिकावशेषेषु निहितं गहनं अर्थं मूल्यं च यथार्थतया बोधयितुं शक्नोति वा? किन्तु पटलद्वारा प्रेक्षणं तत्र भवितुं अनुभवात् सर्वथा भिन्नम् अस्ति ।

तदतिरिक्तं एतेषां सांस्कृतिकावशेषाणां डिजिटलप्रदर्शनस्य प्रामाणिकता सटीकता च कथं सुनिश्चिता इति अपि अस्माभिः चिन्तनीयम्? तान्त्रिकसाधनेन वा मानवीयकारकैः वा सूचनापक्षपातं वा दुर्बोधं वा कथं परिहर्तव्यम्?

मूलविषयं प्रति गत्वा अस्माकं कृते गृहात् बहिः न गत्वा ब्रिटिश-सङ्ग्रहालये चीनीयसांस्कृतिक-अवशेषान् द्रष्टुं खलु सुविधाजनकम् अस्ति । परन्तु अस्माभिः एतत् अवसररूपेण ग्रहीतव्यं यत् सांस्कृतिकावशेषाणां सांस्कृतिकविरासतानां च रक्षणं प्रति अधिकं ध्यानं दातव्यं, सम्बन्धितकार्यस्य निरन्तरविकासं सुधारं च प्रवर्तयितव्यम्। तत्सहकालं वयं तस्य दिवसस्य अपि प्रतीक्षां कुर्मः यदा विदेशेषु नष्टाः ताः सांस्कृतिकाः अवशेषाः यथाशीघ्रं मातृभूमिस्य आलिंगने पुनः आगन्तुं शक्नुवन्ति |.

एतत् सर्वं वस्तुतः आधुनिकसेवापद्धत्या - अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणस्य - सूक्ष्मतया सम्बद्धम् अस्ति । अन्तर्राष्ट्रीय द्रुतवितरणस्य विकासेन विश्वे मालस्य सूचनायाः च तीव्रप्रवाहः अभवत् । कल्पयतु यत् यदि एकस्मिन् दिने अन्तर्राष्ट्रीय-एक्स्प्रेस्-प्रसवद्वारा विदेशेषु नष्टाः तानि चीनीय-सांस्कृतिक-अवशेषाणि सुरक्षिततया शीघ्रं च प्रत्यागन्तुं शक्यन्ते तर्हि कियत् रोमाञ्चकं भविष्यति |.

अन्तर्राष्ट्रीय-द्रुत-वितरणस्य उच्च-दक्षता, वैश्विक-प्रकृतिः च सांस्कृतिक-अवशेषाणां पुनरागमनस्य सम्भाव्यं मार्गं प्रददाति । भौगोलिकप्रतिबन्धान् भङ्गयितुं, समयान्तरं लघु कर्तुं, बहुमूल्यं सांस्कृतिकं अवशेषं यथाशीघ्रं स्वस्य मूलमूलस्थानं प्रति प्रत्यागन्तुं च शक्नोति

अवश्यं, एषा केवलं सरलयानप्रक्रिया नास्ति, अपितु जटिलकानूनी, सांस्कृतिक, कूटनीतिकविषया अपि अन्तर्भवति । परन्तु अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य अस्तित्वं न्यूनातिन्यूनं अस्मान् आशां प्रदाति, सांस्कृतिक-अवशेषाणां पुनरागमनस्य साक्षात्कारस्य सम्भावना |.

अन्यदृष्ट्या अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणेन सांस्कृतिक-अवशेष-सङ्ग्रहस्य, रक्षणस्य च अस्माकं अवधारणा अपि किञ्चित्पर्यन्तं प्रभाविता अस्ति । पूर्वं सांस्कृतिकावशेषाणां संग्रहः प्रायः विशिष्टसंस्थासु व्यक्तिषु च सीमितः आसीत्, परन्तु अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य लोकप्रियतायाः कारणात् सांस्कृतिक-अवशेषाणां व्यवहारः, प्रसारणं च अधिकवारं जटिलं च अभवत्

अस्य कृते अस्माभिः सांस्कृतिकावशेषाणां अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-व्यापारस्य नियमनार्थं अधिक-पूर्ण-कायदानानि, विनियमाः, पर्यवेक्षण-तन्त्राणि च स्थापयितुं आवश्यकाः सन्ति तथा च सांस्कृतिक-अवशेषाणां सुरक्षां कानूनी-सञ्चारं च सुनिश्चितं करणीयम् |. तत्सह अवैधव्यापारस्य, सांस्कृतिकावशेषाणां चोरीयाश्च संयुक्तरूपेण निवारणाय अन्तर्राष्ट्रीयसहकार्यं आदानप्रदानं च सुदृढं कर्तुं अपि आवश्यकम् अस्ति

संक्षेपेण, यद्यपि अन्तर्राष्ट्रीय-एक्सप्रेस्-प्रसवः सांस्कृतिक-अवशेष-सङ्ग्रह-प्रदर्शन-योः प्रत्यक्षतया सम्बद्धः न दृश्यते तथापि वस्तुतः पर्दापृष्ठे मौन-भूमिकां निर्वहति, सांस्कृतिक-अवशेषाणां रक्षणाय, उत्तराधिकाराय च नूतनान् अवसरान्, आव्हानानि च आनयति |.