सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> ऑस्ट्रेलियादेशस्य विदेशनीतिभेदानाम् वैश्विकव्यापारपरिवहनस्य च सूक्ष्मसम्बन्धः

ऑस्ट्रेलियादेशस्य विदेशनीतिभेदाः वैश्विकव्यापारस्य परिवहनस्य च सुकुमारः सम्बन्धः च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगस्य विकासः वैश्विकराजनैतिक-आर्थिक-स्थित्या गहनतया प्रभावितः अस्ति । आस्ट्रेलियादेशस्य विदेशनीतेः दिशा तस्य अन्तर्राष्ट्रीयव्यापारपद्धतिं परोक्षरूपेण प्रभावितं करिष्यति। यदि वयं संयुक्तराज्यसंस्थायाः सह सम्बन्धं सुदृढं कर्तुं प्रवृत्ताः स्मः तर्हि अमेरिकीव्यापारनीतिभिः वयं किञ्चित्पर्यन्तं प्रतिबन्धिताः भवेम, येन आयातनिर्यातरसदस्य आवश्यकतासु परिवर्तनं भविष्यति

एशियाई-परिजनेन सह सम्बन्धानां मरम्मतं वा उपेक्षया वा व्यापार-रसद-व्यवस्थायां अपि प्रभावः भविष्यति । यदि वयं एशियाई-परिजनेन सह सक्रियरूपेण उत्तम-सहकार-सम्बन्धं स्थापयितुं शक्नुमः तर्हि निःसंदेहं अन्तर्-क्षेत्रीय-व्यापारं प्रवर्धयिष्यति, अन्तर्राष्ट्रीय-एक्सप्रेस्-व्यापार-मात्रायां परिवहन-माङ्गं च वर्धयिष्यति |. अपरपक्षे यदि सम्बन्धाः तनावपूर्णाः भवन्ति तर्हि व्यापारबाधाः उत्पद्यन्ते, येन व्ययस्य वृद्धिः भवति, द्रुतप्रसवस्य कार्यक्षमतायाः न्यूनता च भवति

वैश्विकदृष्ट्या अन्तर्राष्ट्रीयव्यापारस्य स्थिरता समृद्धिः च अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य विकासस्य महत्त्वपूर्णः आधारशिला अस्ति । विभिन्नदेशानां विदेशनीतिषु व्यापारसम्बन्धेषु च समायोजनेन अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य परिचालनवातावरणं, विपण्यमागधा च सूक्ष्मरूपेण परिवर्तनं भवति

यथा, केषाञ्चन देशानाम् मध्ये हस्ताक्षरिताः मुक्तव्यापारसम्झौताः शुल्कं व्यापारबाधां च न्यूनीकर्तुं शक्नुवन्ति, मालस्य परिसञ्चरणं उत्तेजितुं शक्नुवन्ति, एवं च अन्तर्राष्ट्रीयद्रुतवितरणव्यापारस्य वृद्धिं चालयितुं शक्नुवन्ति व्यापारघर्षणं राजनैतिकविवादं च व्यापारस्य मात्रायां न्यूनतां जनयितुं शक्नोति, अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-विपण्यस्य संकोचनं च भवितुम् अर्हति ।

संसाधनसमृद्धः देशः इति नाम्ना आस्ट्रेलियादेशस्य खनिजपदार्थानाम्, कृषिजन्यपदार्थानाम् इत्यादीनां निर्यातस्य अन्तर्राष्ट्रीयत्वरितवितरणस्य महत्त्वपूर्णा माङ्गलिका अस्ति । विदेशनीतिविकल्पाः एतेषां उत्पादानाम् निर्यातमार्गान्, विपण्यभागं च प्रत्यक्षतया प्रभावितं करिष्यन्ति । यदि आस्ट्रेलिया-देशः अमेरिका-देशेन सह सम्बन्धं सुदृढं करोति तर्हि सैन्य-सुरक्षा-आदिक्षेत्रेषु निश्चितं समर्थनं प्राप्नुयात्, परन्तु आर्थिकक्षेत्रे अमेरिका-देशस्य प्रतिस्पर्धात्मकदबावस्य सामना कर्तुं शक्नोति संसाधननिर्यातेषु अवलम्बितायाः आस्ट्रेलिया-अर्थव्यवस्थायाः कृते एतेन अन्तर्राष्ट्रीय-एक्स्प्रेस्-सेवानां माङ्गं, निर्भरतां च प्रभावितं कर्तुं शक्यते ।

तथा च यदि ऑस्ट्रेलियादेशः स्वस्य एशियाई-परिजनेन सह सम्बन्धं सुदृढं कर्तुं चयनं करोति, विशेषतः आधारभूतसंरचनानिर्माणे, व्यापारसहकारे इत्यादिषु निवेशं वर्धयितुं, तर्हि एशियायाः विपण्यां स्वस्थानं वर्धयितुं साहाय्यं करिष्यति। एशियायां द्रुतगतिना आर्थिकविकासः, संसाधनानाम्, वस्तूनाञ्च प्रबलमागधा च ऑस्ट्रेलियादेशस्य निर्यातस्य अधिकान् अवसरान् सृजति, येन अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-व्यापारस्य विकासः प्रवर्धितः भविष्यति |.

तदतिरिक्तं विदेशनीतिः आस्ट्रेलियादेशे अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-कम्पनीनां विन्यासं विकास-रणनीतिं च प्रभावितं करिष्यति । स्थिरं मुक्तं च विदेशनीतिवातावरणं ऑस्ट्रेलियादेशे निवेशं वर्धयितुं सेवागुणवत्तां संजालकवरेजं च सुधारयितुम् अधिकानि अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-दिग्गजान् आकर्षयितुं शक्नोति तद्विपरीतम् अस्थिरनीतिवातावरणं कम्पनयः प्रतीक्षां कुर्वन्ति, पश्यन्ति च सावधानीपूर्वकं निवेशं च कुर्वन्ति, येन उद्योगस्य विकासः सीमितः भवति ।

संक्षेपेण वक्तुं शक्यते यत् आस्ट्रेलियादेशस्य विदेशनीते भेदाः न केवलं तस्य आन्तरिकराजनीतेः प्रतिबिम्बं भवन्ति, अपितु वैश्विकव्यापारस्य रसदस्य च प्रतिरूपे गहनः प्रभावः भवति इति महत्त्वपूर्णः कारकः अपि अस्ति वैश्विक अर्थव्यवस्थायाः बैरोमीटर्-रूपेण अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगस्य परिवर्तनशील-बाजार-वातावरणस्य अनुकूलतायै विभिन्न-देशानां राजनैतिक-आर्थिक-गतिशीलतायाः विषये निकटतया ध्यानं दातुं आवश्यकता वर्तते |.