समाचारं
समाचारं
Home> उद्योगसमाचारः> वायुमालवाहनम् : एकः उदयमानः परिवहनविधिः यस्य सम्भावना च चुनौतीः च सन्ति
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वायुमालस्य लाभः सर्वप्रथमं वेगः एव । येषां वस्तूनाम् अत्यन्तं उच्चसमयानुकूलतायाः आवश्यकता भवति, यथा ताजाः फलानि, औषधानि इत्यादयः, तेषां कृते विमानयानेन तान् अल्पतमसमये गन्तव्यस्थानं प्रति प्रदातुं शक्यते, येन मालस्य गुणवत्ता मूल्यं च सुनिश्चितं भवति तस्मिन् एव काले वायुमालवाहनानि दीर्घदूरं व्याप्नुवन्ति, विश्वस्य विपण्यं संयोजयितुं, अन्तर्राष्ट्रीयव्यापारस्य विकासं च प्रवर्धयितुं शक्नुवन्ति ।
तथापि वायुमालः सिद्धः नास्ति । व्ययः एकः प्रमुखः बाधकः अस्ति । विमानस्य संचालनव्ययः, ईंधनस्य उपभोगः, विमानस्थानकस्य उपयोगशुल्कं च सर्वे विमानमालवाहनस्य मूल्यं तुल्यकालिकरूपेण अधिकं कुर्वन्ति । केषाञ्चन मूल्यसंवेदनशीलवस्तूनाम् अन्ये अधिककिफायती परिवहनविधयः चयनिताः भवितुम् अर्हन्ति । तदतिरिक्तं विमानमालपरिवहनक्षमता तुल्यकालिकरूपेण सीमितं भवति, तथा च शिखरकालेषु विशेषपरिस्थितौ वा अपर्याप्तपरिवहनक्षमता भवितुम् अर्हति
एतासां आव्हानानां निवारणाय वायुमालवाहक-उद्योगः निरन्तरं नवीनतां, सुधारं च कुर्वन् अस्ति । प्रौद्योगिक्याः विकासेन व्ययस्य न्यूनीकरणस्य सम्भावना प्राप्यते । यथा, नूतनविमानानाम् विकासेन ईंधनस्य दक्षतायां सुधारः, परिचालनव्ययस्य न्यूनीकरणं च कर्तुं शक्यते । तस्मिन् एव काले रसदकम्पनयः मार्गनियोजनस्य, मालभारस्य च अनुकूलनं कृत्वा परिवहनक्षमतायाः उपयोगदक्षतां सुधारयन्ति । तदतिरिक्तं बहुविधपरिवहनस्य विकासेन विमानमालवाहनस्य पूरकं अपि प्राप्तम्, रेलमार्गैः, मार्गैः, अन्यैः परिवहनविधैः सह संयोजनेन अधिकं लचीलं, कुशलं च मालवाहनपरिवहनं प्राप्तम्
विपण्यमाङ्गस्य दृष्ट्या ई-वाणिज्यस्य तीव्रविकासेन विमानमालस्य नूतनाः अवसराः आगताः । मालस्य शीघ्रवितरणस्य उपभोक्तृमागधा वर्धमानेन ई-वाणिज्यकम्पनयः ग्राहकानाम् अपेक्षां पूरयितुं विमानमालस्य उपरि अधिकं अवलम्बितुं प्रेरिताः सन्ति । विशेषतः सीमापारं ई-वाणिज्यस्य क्षेत्रे विमानमालवाहनं विभिन्नदेशान् क्षेत्रान् च सम्बद्धं महत्त्वपूर्णं कडिः अभवत् ।
नीतिवातावरणस्य दृष्ट्या विश्वस्य सर्वकाराः अपि विमानमालस्य समर्थनं वर्धयन्ति । केचन देशाः विमानमालस्य विकासाय प्रोत्साहयितुं वित्तीयसमर्थनं करप्रोत्साहनं च प्रदातुं प्रासंगिकनीतयः प्रवर्तन्ते । तस्मिन् एव काले अन्तर्राष्ट्रीयविमानपरिवहनसम्झौतेषु अपि निरन्तरं सुधारः भवति, येन विमानमालस्य अधिकानुकूलविकासपरिस्थितयः सृज्यन्ते ।
भविष्ये वायुमालस्य अन्यैः उद्योगैः सह अधिकं एकीकरणं भविष्यति इति अपेक्षा अस्ति । यथा, विनिर्माण-उद्योगेन सह सहकार्यं कृत्वा आपूर्ति-शृङ्खलायाः अनुकूलनं कर्तुं शक्यते, उत्पादन-दक्षतायां च सुधारः कर्तुं शक्यते । वित्तीय-उद्योगेन सह मिलित्वा वायुमालवाहककम्पनीभ्यः अधिकवित्तपोषणमार्गाः, जोखिमप्रबन्धनसाधनं च प्रदातुं शक्यते । तदतिरिक्तं कृत्रिमबुद्धिः, बृहत् आँकडा इत्यादीनां प्रौद्योगिकीनां प्रयोगेन वायुमालवाहनसञ्चालनप्रबन्धनं अधिकं बुद्धिमान् परिष्कृतं च भविष्यति।
संक्षेपेण, वायुमालः, परिवहनस्य उदयमानः प्रकारः इति नाम्ना, आव्हानानां सामनां करोति, परन्तु तस्य अद्वितीयलाभानां, निरन्तरस्य नवीनतायाः विकासस्य च सह, वैश्विक-अर्थव्यवस्थायां महती भूमिका वर्धते |.