सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> वैश्विकबाजारस्य उतार-चढावस्य मध्यं परिवहन-उद्योगस्य विषये एकः नूतनः दृष्टिकोणः

वैश्विकविपण्यस्य उतार-चढावस्य मध्यं परिवहन-उद्योगस्य विषये नूतनः दृष्टिकोणः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा फाइनेन्शियल एसोसिएटेड् प्रेस इत्यनेन ज्ञापितं यत् मध्यपूर्वे तनावाः अस्मिन् सप्ताहे बहु ध्यानं आकर्षितवन्तः यतः वैश्विकविपणयः अराजकतायाः अवधिं कम्पयितुं प्रयतन्ते स्म। अस्य पृष्ठतः अर्थव्यवस्थायां भूराजनीतेः प्रमुखं प्रभावं प्रतिबिम्बयति । एतस्य परिवहन-उद्योगस्य विशेषतः विमानयानस्य, मालवाहनस्य च निकटसम्बन्धः अपि अस्ति ।

आधुनिकरसदस्य महत्त्वपूर्णभागत्वेन विमानपरिवहनमालवाहनस्य विकासः वैश्विकआर्थिकस्थित्या गहनतया प्रभावितः अस्ति । यदा वैश्विकबाजारेषु उतार-चढावः भविष्यति तथा च शेयरबजारः, बन्धकविपण्यं, विदेशीयविनिमयविपण्यं, वस्तुविपणनं च अस्थिरं भविष्यति तदा विमानपरिवहनमालवाहकउद्योगः अपि प्रभावितः भविष्यति।

यथा, अशांतशेयरबजारस्य कालखण्डे कम्पनयः निवेशं कर्तुं न्यूनतया इच्छन्ति, येन कच्चामालस्य उत्पादस्य च परिवहनस्य माङ्गल्यं न्यूनीकरोति एतेन विमानपरिवहनमालस्य व्यापारस्य परिमाणं राजस्वं च प्रत्यक्षतया प्रभावितं भविष्यति।

बन्धकविपण्ये परिवर्तनम् अपि उपेक्षितुं न शक्यते । यदा बन्धकविपणयः अस्थिराः भवन्ति तदा कम्पनीनां वित्तपोषणव्ययः वर्धते तथा च ते परिवहनव्ययसहितं व्ययस्य कटौतीं कर्तुं शक्नुवन्ति । एतेन कम्पनयः अधिकानि किफायती परिवहनविधयः चयनं करिष्यन्ति अथवा परिवहनस्य आवृत्तिः न्यूनीकरिष्यन्ति, येन विमानयानस्य मालवाहनस्य च उपरि किञ्चित् दबावः भविष्यति

विदेशीयविनिमयविपण्ये उतार-चढावः अन्तर्राष्ट्रीयव्यापारस्य व्ययस्य लाभस्य च प्रभावं करिष्यति। मुद्राविनिमयदराणां अस्थिरतायाः कारणेन आयातनिर्यातकम्पनयः विपण्यस्य पुनर्मूल्यांकनं कुर्वन्ति तथा च व्यावसायिकरणनीतयः समायोजयन्ति, येन मालस्य परिवहनस्य आवश्यकताः, मोडचयनं च प्रभावितं भवति अधिकव्ययस्य कारणात् मुद्राविपण्ये महती उतार-चढावः भवति चेत् केभ्यः कम्पनीभ्यः विमानमालवाहनं त्यक्तुं शक्यते ।

वस्तुविपणानाम् उत्थान-अवस्थायाः अपि विमानयानमालवाहनस्य निकटसम्बन्धः अस्ति । वस्तुमूल्यानां वृद्धिः न्यूनता वा तेषां उत्पादनं, विक्रयं, परिवहनं च प्रभावितं करिष्यति । यथा - तैलस्य मूल्येषु उतार-चढावः विमानन-इन्धनस्य मूल्यं प्रत्यक्षतया प्रभावितं करिष्यति, तस्मात् विमानयानमालवाहनस्य व्ययः वर्धते ।

तदतिरिक्तं भूराजनैतिककारकाणां विमानयानमालवाहने अपि महत्त्वपूर्णः प्रभावः भवति । मध्यपूर्वे तनावानां कारणेन केषाञ्चन मार्गाणां समायोजनं वा बन्दीकरणं वा भवितुम् अर्हति, परिवहनस्य जोखिमाः अनिश्चितताः च वर्धन्ते । तस्मिन् एव काले राजनैतिकस्थितेः अस्थिरता अन्तर्राष्ट्रीयव्यापारस्य सामान्यविकासं प्रभावितं कर्तुं शक्नोति तथा च सीमापारं मालवाहनस्य माङ्गं न्यूनीकर्तुं शक्नोति

अस्थिरवैश्विकबाजारस्य सन्दर्भे विमानपरिवहनस्य मालवाहककम्पनीनां च विपण्यपरिवर्तनस्य विषये अधिकतया जागरूकाः भवितुम् आवश्यकाः सन्ति तथा च स्वव्यापाररणनीतयः लचीलेन समायोजिताः भवेयुः। यथा, मार्गजालस्य अनुकूलनं कृत्वा, परिवहनदक्षतायां सुधारं कृत्वा, विपण्यमागधायां न्यूनतायाः, वर्धमानव्ययस्य च सामना कर्तुं परिचालनव्ययस्य न्यूनीकरणेन च तत्सह, जोखिमानां संयुक्तरूपेण निवारणार्थं अपस्ट्रीम-डाउनस्ट्रीम-उद्यमैः सह सहकार्यं सुदृढं करणं अपि अस्थिर-विपण्ये जीवितुं विकासाय च महत्त्वपूर्णः उपायः अस्ति

संक्षेपेण वैश्विकविपण्यस्य उतार-चढावः विमानपरिवहनमालवाहक-उद्योगेन सह निकटतया सम्बद्धाः सन्ति । एतेषां संयोजनानां पूर्णतया मान्यतां दत्त्वा सक्रियरूपेण प्रतिकारं कृत्वा एव विमानपरिवहनं मालवाहन-उद्योगः च जटिल-आर्थिक-वातावरणे निरन्तरं अग्रे गन्तुं शक्नोति |.