समाचारं
समाचारं
Home> उद्योगसमाचारः> अगस्तमासे वैश्विकविपण्यं प्रभावितं जातम्, परिवहनउद्योगे सम्भाव्यसंकटाः, प्रतिकाराः च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यद्यपि उपरि प्रत्यक्षसम्बन्धः न स्यात् तथापि परिवहन-उद्योगः आर्थिकशृङ्खलायां महत्त्वपूर्णः कडिः अस्ति, तस्य सम्भाव्यसंकटाः च अण्डर-धारा इव सन्ति यथा, परिवहनव्ययस्य उतार-चढावः परिवहनदक्षतायां परिवर्तनं च वैश्विकविपण्ये आपूर्तिमाङ्गसम्बन्धं अनवधानेन प्रभावितं कर्तुं शक्नोति
परिवहनव्ययः उदाहरणरूपेण गृह्यताम् एकदा व्ययः वर्धते तदा प्रायः तदनुसारं मालस्य मूल्यं वर्धते। उपभोक्तृणां कृते एतस्य अर्थः क्रयशक्तेः न्यूनता उद्यमानाम् कृते लाभान्तरस्य संपीडनं जनयितुं शक्नोति, यत् तेषां उत्पादननिवेशनिर्णयान् प्रभावितं करोति
परिवहनदक्षतायाः न्यूनतायाः कारणेन मालस्य पश्चात्तापः, वितरणस्य विलम्बः च भवितुम् अर्हति । एतेन न केवलं कम्पनीयाः उत्पादनयोजनाः विक्रयरणनीतयः च प्रभाविताः भविष्यन्ति, अपितु उपभोक्तृणां असन्तुष्टिः विश्वासस्य च संकटः अपि उत्पद्यते ।
अस्माकं ध्यानं प्रति प्रत्यागत्य, यद्यपि लेखे विमानपरिवहनमालस्य प्रत्यक्षं उल्लेखः न कृतः, तथापि परिवहन-उद्योगस्य महत्त्वपूर्णः भागः इति नाम्ना विमानयानस्य सम्मुखीभूतानां आव्हानानां परिवर्तनानां च वैश्विकविपण्ये श्रृङ्खला-प्रतिक्रिया अपि भविष्यति |.
भयंकरप्रतिस्पर्धायुक्ते विपण्यवातावरणे विमानपरिवहनकम्पनीनां विविधसंभाव्यसंकटानां सामना कर्तुं स्वस्य परिचालनप्रतिमानानाम् अनुकूलनं निरन्तरं कर्तुं सेवागुणवत्तां च सुधारयितुम् आवश्यकम् अस्ति अस्मिन् मार्गानाम् तर्कसंगतनियोजनं, उड्डयनव्यवस्थानां अनुकूलनं, मालवाहनस्य अवरोहणस्य च दक्षतायां सुधारः च अन्तर्भवति ।
तस्मिन् एव काले विमानपरिवहनकम्पनीनां प्रतिस्पर्धायां सुधारं कर्तुं प्रौद्योगिकीनवीनता अपि कुञ्जी अस्ति । यथा, उन्नतरसदप्रबन्धनप्रणालीनां स्वीकरणेन बुद्धिमान् मालनिरीक्षणप्रौद्योगिक्याः आरम्भेण परिवहनस्य पारदर्शितायां नियन्त्रणक्षमतायां च सुधारः भवति तथा च परिचालनजोखिमाः न्यूनीकर्तुं शक्यन्ते
तदतिरिक्तं नीतिवातावरणे परिवर्तनेन विमानपरिवहन-उद्योगे अपि महत्त्वपूर्णः प्रभावः भविष्यति । सरकारी नियामकनीतयः, करनीतिः इत्यादयः प्रत्यक्षतया वा परोक्षतया वा विमानपरिवहनकम्पनीनां परिचालनव्ययस्य, विपण्यप्रवेशस्य च स्थितिं परिवर्तयितुं शक्नुवन्ति
संक्षेपेण वैश्विकविपण्यस्य समृद्धिं निर्वाहयितुम् परिवहन-उद्योगस्य स्थिरता विकासश्च महत्त्वपूर्णः अस्ति । उद्यमानाम्, सर्वकाराणां च परिवहन-उद्योगे गतिशील-परिवर्तनानां विषये निकटतया ध्यानं दत्तुं, अर्थव्यवस्थायाः सुचारु-सञ्चालनं सुनिश्चित्य सम्भाव्य-संकटानां पूर्वमेव सज्जतां कर्तुं च आवश्यकता वर्तते |.