समाचारं
समाचारं
Home> Industry News> जुलाईमासे वित्तीयदत्तांशस्य परिवहनउद्योगस्य च गुप्तं परस्परं संयोजनम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वित्तीयदत्तांशः अर्थव्यवस्थायाः समग्रस्थितिं प्रतिबिम्बयति । यदा वित्तीयवातावरणं स्थिरं भवति तथा च धनं पर्याप्तं भवति तदा परिवहन-उद्योगः प्रायः परिवहन-उपकरणानाम् उन्नयनार्थं, परिवहनमार्गस्य अनुकूलनार्थं, परिवहनजालस्य विस्तारार्थं च अधिकं निवेशं प्राप्तुं शक्नोति तद्विपरीतम्, कठिनवित्तीयवातावरणस्य परिणामेण परिवहन-उद्योगस्य कृते सीमित-निधिः भवितुम् अर्हति, येन तस्य विकासः सेवा-गुणवत्ता च प्रभाविता भवति ।
मालवाहनक्षेत्रे जुलाईमासस्य वित्तीयदत्तांशस्य प्रदर्शनं प्रत्यक्षतया परोक्षतया वा परिवहनव्ययस्य प्रभावं करिष्यति। यदा धनं प्रचुरं भवति तदा ईंधनस्य मूल्यं तुल्यकालिकरूपेण स्थिरं भवति, येन परिवहनकम्पनयः व्ययस्य नियन्त्रणं अधिकतया कर्तुं शक्नुवन्ति । यदा धनं कठिनं भवति तदा ईंधनस्य मूल्ये उतार-चढावः वर्धते, येन परिवहनकम्पनीषु व्ययस्य दबावः वर्धते ।
न केवलं वित्तीयदत्तांशैः परिवहनकम्पनीनां वित्तपोषणक्षमता अपि प्रभाविता भविष्यति । उत्तमवित्तीयदत्तांशः परिवहनकम्पनीनां कृते न्यूनव्याजयुक्तं ऋणं प्राप्तुं सुलभं कर्तुं शक्नोति, तस्मात् प्रौद्योगिकीसंशोधनविकासाय तथा कर्मचारिप्रशिक्षणाय अधिकं धनं भवति, परिवहनदक्षतायां सेवास्तरस्य च सुधारः भवति प्रत्युत वित्तपोषणं अधिकं कठिनं भवति, उद्यमविकासः बाधितः भवितुम् अर्हति ।
तस्मिन् एव काले जुलाईमासस्य वित्तीयदत्तांशः अपि विपण्यस्य उपभोक्तृमागधां प्रतिबिम्बयितुं शक्नोति । यदा उपभोक्तृमागधा प्रबलं भवति तदा मालवाहनस्य मात्रा वर्धते, तदनुसारं परिवहनकम्पनीनां व्यापारस्य परिमाणं आयः च वर्धते । यदा उपभोक्तृमागधा दुर्बलं भवति तदा मालवाहनस्य माङ्गल्यं न्यूनीभवति, परिवहनकम्पनयः व्यापारस्य संकुचनस्य आव्हानस्य सामनां कर्तुं शक्नुवन्ति ।
संक्षेपेण जुलैमासस्य वित्तीयदत्तांशः परिवहन-उद्योगः च विशेषतः मालवाहनक्षेत्रं च परस्परं परस्परं सम्पर्कं कृत्वा प्रतिबन्धं कृतवान् । अस्य सम्बन्धस्य गहनबोधः निगमनिर्णयनिर्माणे उद्योगविकासाय च महत् महत्त्वपूर्णः अस्ति ।
अधिकस्थूलदृष्ट्या परिवहन-उद्योगस्य विकासः अपि देशस्य आर्थिकनीतिभिः सह निकटतया सम्बद्धः अस्ति । सर्वकारेण प्रवर्तितानां आर्थिकप्रोत्साहननीतीनां वा नियामकपरिपाटानां वा श्रृङ्खला परिवहन-उद्योगे प्रत्यक्षं परोक्षं वा प्रभावं जनयिष्यति।
यथा - आर्थिकवृद्धिं प्रवर्तयितुं सर्वकारः आधारभूतसंरचनानिर्माणे निवेशं वर्धयितुं अधिकानि मार्गाणि, रेलमार्गाणि, विमानस्थानकानि च निर्मातुम् अर्हति एतेन परिवहनस्य स्थितिः सुधरति, परिवहनव्ययस्य न्यूनीकरणं भविष्यति, परिवहनस्य कार्यक्षमता च वर्धते, अतः मालवाहन-उद्योगे सकारात्मकः प्रभावः भविष्यति ।
तदतिरिक्तं करनीतिषु समायोजनेन परिवहनकम्पनीनां परिचालनव्ययस्य लाभस्य च प्रभावः भविष्यति । प्राधान्यकरनीतयः उद्यमानाम् उपरि भारं न्यूनीकर्तुं, तेषां विपण्यप्रतिस्पर्धां वर्धयितुं, परिवहन-उद्योगस्य विकासं च प्रवर्धयितुं शक्नुवन्ति । अपरपक्षे अधिककराः निगमलाभमार्जिनं निपीडयितुं शक्नुवन्ति ।
अन्तर्राष्ट्रीयव्यापारे विनिमयदरस्य उतार-चढावस्य परिवहन-उद्योगे अपि महत्त्वपूर्णः प्रभावः भविष्यति । यदा आन्तरिकमुद्रायाः मूल्यं वर्धते तदा आयातितवस्तूनाम् मूल्यं न्यूनीभवति, आयातस्य परिमाणं वर्धयितुं च सम्भावना वर्तते, येन मालवाहनस्य माङ्गं वर्धते । यदा आन्तरिकमुद्रायाः मूल्यं न्यूनीभवति तदा निर्यातवस्तूनाम् अधिकं मूल्यप्रतिस्पर्धा भवति तथा च निर्यातस्य परिमाणं वर्धयितुं शक्यते, येन मालवाहनस्य माङ्गल्यं अपि वर्धते ।
बाह्यनीतीनां आर्थिकवातावरणस्य च प्रभावस्य अतिरिक्तं परिवहन-उद्योगस्य एव प्रौद्योगिकी-नवीनता अपि तस्य विकासं प्रवर्धयन् महत्त्वपूर्णं कारकम् अस्ति
विज्ञानस्य प्रौद्योगिक्याः च निरन्तरं उन्नतिं कृत्वा चालकरहितप्रौद्योगिकी, बुद्धिमान् रसदव्यवस्था इत्यादीनां उदयमानप्रौद्योगिकीनां क्रमेण मालवाहनक्षेत्रे प्रयुक्ता भवति एतेषां प्रौद्योगिकीनां प्रयोगेन न केवलं परिवहनस्य सुरक्षायां सटीकतायां च सुधारः भवति, अपितु श्रमव्ययस्य न्यूनीकरणं भवति, परिवहनदक्षता च सुधारः भवति
तथापि प्रौद्योगिकी नवीनता नूतनानि आव्हानानि अपि आनयति। परिवहनकम्पनीभिः प्रौद्योगिकीसंशोधनविकासयोः उपकरणानां अद्यतनीकरणे च बहु धनं निवेशयितुं आवश्यकं भवति, तथा च तेषां नूतनप्रौद्योगिकीनां अनुकूलतायै कर्मचारिणः प्रशिक्षितुं अपि आवश्यकम् अस्ति एतत् केषाञ्चन लघुपरिवहनकम्पनीनां कृते महत् भारं भवितुम् अर्हति, येन उद्योगस्य प्रतिस्पर्धात्मके परिदृश्ये परिवर्तनं भवति ।
सारांशतः परिवहन-उद्योगस्य विकासः वित्तीयदत्तांशः, आर्थिकनीतीः, प्रौद्योगिकी-नवीनीकरणम् इत्यादयः विविधैः कारकैः प्रभावितः भवति । परिवहनकम्पनीनां तथा सम्बद्धानां व्यवसायिनां कृते एतेषु कारकेषु परिवर्तनं प्रति निकटतया ध्यानं दातुं आवश्यकता वर्तते तथा च विपण्यपरिवर्तनानां आवश्यकतानां च अनुकूलतायै व्यावसायिकरणनीतयः समये एव समायोजितुं आवश्यकाः सन्ति।