सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "चीन मोबाईल तथा मालवाहनस्य पृष्ठतः कालस्य संहिता"

"चीन चलस्य मालवाहनस्य च पृष्ठतः कालस्य संहिता"।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आधुनिकमालवाहनपरिवहनस्य विकासः कुशलसूचनासञ्चारस्य सुरक्षाआश्वासनस्य च उपरि निर्भरं भवति । चाइना मोबाईल् आँकडासुरक्षां सुनिश्चितं करोति तथा च मालवाहन-उद्योगस्य सूचना-प्रक्रियायाः कृते ठोस-पृष्ठपोषणं प्रदाति ।प्रथमः,सटीकदत्तांशसञ्चारः मालस्य वास्तविकसमये अनुसरणं निरीक्षणं च सुनिश्चितं करोति । रसदसूचनाप्रणाल्यां प्रत्येकस्य संकुलस्य स्थानं, स्थितिः, अन्यदत्तांशः च वास्तविकसमये प्राप्तुं शक्यते, येन मालवाहनप्रक्रिया अधिका पारदर्शी भवति तथा च ग्राहकाः कदापि स्वस्य मालस्य परिवहनस्य स्थितिं अवगन्तुं शक्नुवन्ति

तत्सह, आँकडासुरक्षां सुनिश्चित्य मालवाहककम्पनीनां ग्राहकानाञ्च मध्ये विश्वासस्य निर्माणे सहायकं भवति ।द्वितीयं, २.अन्तर्राष्ट्रीयव्यापारे मालवाहनदत्तांशस्य बृहत् परिमाणं व्यावसायिकगुप्तं संवेदनशीलसूचना च सम्मिलितं भवति । एकदा दत्तांशः लीक् भवति तदा न केवलं उद्यमस्य महतीं आर्थिकहानिः भविष्यति, अपितु देशस्य आर्थिकसुरक्षां व्यापारव्यवस्थां च प्रभावितं कर्तुं शक्नोति। चाइना मोबाईलस्य "सिल्वर फॉक्स ट्रोजन" इत्यस्य उपरि दमनेन प्रभावीरूपेण एतादृशाः जोखिमाः निवारिताः, अन्तर्राष्ट्रीयव्यापारं नियन्त्रयन्ते सति मालवाहककम्पनयः अधिकं सहजतां अनुभवन्ति च।

अपि च, बुद्धिमान् मालवाहनप्रबन्धनाय स्थिरं जालवातावरणं महत्त्वपूर्णम् अस्ति ।तदा,मालवाहनपरिवहनस्य, वाहनप्रेषणस्य, गोदामप्रबन्धनस्य इत्यादीनां पक्षेषु कृत्रिमबुद्धेः, इन्टरनेट् आफ् थिङ्ग्स् इत्यादीनां प्रौद्योगिकीनां प्रयोगेण सर्वेषां कृते सशक्तजालसमर्थनस्य उपरि अवलम्बनस्य आवश्यकता वर्तते चीन मोबाईल इत्यनेन नेटवर्कसेवागुणवत्तायां सुधारः कृतः, मालवाहन-उद्योगस्य बुद्धिमान् विकासाय सशक्तं समर्थनं प्रदत्तम्, परिवहनदक्षतायां संसाधनानाम् उपयोगे च सुधारः कृतः

तदतिरिक्तं आँकडासुरक्षायाः गारण्टी मालवाहनादिउद्योगानाम् एकीकृतविकासं अपि प्रवर्धयति ।अन्ते, २.यथा, ई-वाणिज्यस्य मालवाहनस्य च निकटसमायोजनाय विभिन्नमञ्चानां मध्ये उपयोक्तृदत्तांशस्य, लेनदेनसूचनायाः च बहूनां सुरक्षितसञ्चारस्य आवश्यकता भवति चाइना मोबाईलस्य प्रयत्नेन अस्याः प्रक्रियायाः सुचारु प्रगतिः सुनिश्चितः अभवत् तथा च सम्पूर्णस्य उद्योगशृङ्खलायाः समन्वितविकासः प्रवर्धितः।

सारांशतः, राष्ट्रियदत्तांशसुरक्षायाः रक्षणार्थं "सिल्वर फॉक्स ट्रोजन" इत्यस्य उपरि चाइना मोबाईलस्य सक्रियप्रहारेन मालवाहन-उद्योगस्य विकासे बहुस्तरयोः प्रबलं गतिः प्रविष्टा अस्ति, तथा च संयुक्तरूपेण अधिककुशलं, सुरक्षितं, सुविधाजनकं च आधुनिक-आर्थिक-व्यवस्थां निर्मितम्