सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "वायुमालस्य उदयः आर्थिकविकासाय एकः नवीनः शक्तिः"

"वायुमालस्य उदयः आर्थिकविकासाय नवीनशक्तिः" ।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वायुमालस्य लाभाः स्वयमेव दृश्यन्ते । एतेन मालवाहनस्य समयः बहु लघुः भवति, येन ताजाः कृषिजन्यपदार्थाः, तत्कालं आवश्यकाः चिकित्सासामग्रीः, उच्चमूल्यकविद्युत्पदार्थाः च शीघ्रमेव स्वगन्तव्यस्थानं प्राप्तुं शक्नुवन्ति इलेक्ट्रॉनिक उत्पादाः उदाहरणरूपेण गृह्यताम्।

तत्सह अन्तर्राष्ट्रीयव्यापारस्य प्रवर्धनार्थं वायुमालस्य भूमिकां न्यूनीकर्तुं न शक्यते । भौगोलिकदूरतायाः प्रतिबन्धान् भङ्गयति, विभिन्नदेशेभ्यः मालस्य अधिकसुलभतया परिभ्रमणं च करोति । विशेषतः तेषां नाशवन्तः काल-संवेदनशील-वस्तूनाम् कृते हवाई-मालः विश्वसनीयं परिवहन-प्रतिश्रुतिं प्रदाति, देशान्तरे व्यापारं च प्रवर्धयति ।

परन्तु वायुमालस्य विकासः सुचारुरूपेण न अभवत् । उच्चव्ययः मुख्येषु आव्हानेषु अन्यतमः अस्ति । अन्येषां परिवहनविधानानां तुलने विमानमालवाहनं महत्तरं भवति, येन तस्य अनुप्रयोगव्याप्तिः किञ्चित्पर्यन्तं सीमितं भवति । तदतिरिक्तं वायुमालस्य क्षमता सीमितं भवति, चरमपरिवहनकाले अपर्याप्तक्षमता अपि भवितुम् अर्हति ।

एतासां आव्हानानां निवारणाय विमानयान-उद्योगः निरन्तरं नवीनतां, सुधारं च कुर्वन् अस्ति । विमानसेवाभिः मालवाहकविमानेषु निवेशः वर्धितः, परिवहनक्षमतासु सुधारः च कृतः । तस्मिन् एव काले वयं मार्गजालस्य अनुकूलनं कृत्वा भारस्य दरं वर्धयित्वा परिवहनव्ययस्य न्यूनीकरणं करिष्यामः, परिचालनदक्षतां च सुधारयिष्यामः।

तदतिरिक्तं प्रौद्योगिक्याः उन्नतिः अपि विमानमालवाहनस्य नूतनावकाशान् आनयत् । यथा, अङ्कीयप्रौद्योगिक्याः अनुप्रयोगेन मालस्य अनुसरणं प्रबन्धनं च अधिकं सटीकं भवति, येन रसदस्य पारदर्शितायां नियन्त्रणक्षमतायां च सुधारः भवति शीतशृङ्खलाप्रौद्योगिक्याः विकासेन ताजावस्तूनाम् परिवहनार्थं उत्तमाः परिस्थितयः प्राप्यन्ते ।

अधिकस्थूलदृष्ट्या वायुमालस्य विकासः वैश्विक अर्थव्यवस्थायाः प्रवृत्त्या सह निकटतया सम्बद्धः अस्ति । आर्थिक-उत्साहस्य समये उपभोक्तृणां माङ्गल्यं प्रबलं भवति, तदनुसारं आर्थिकमन्दतायाः समये वायुमालस्य मात्रा वर्धते, व्यापारक्रियाकलापाः मन्दाः भवन्ति, वायुमालस्य अपि किञ्चित्पर्यन्तं प्रभावः भविष्यति;

संक्षेपेण, आधुनिकरसदव्यवस्थायाः महत्त्वपूर्णभागत्वेन वायुमालस्य व्यापकविकाससंभावनाः सन्ति । अस्य सम्मुखे बहवः आव्हानाः सन्ति चेदपि वैश्विक-अर्थव्यवस्थायां वायुमालस्य महती भूमिका अवश्यमेव भविष्यति यतः प्रौद्योगिकी निरन्तरं उन्नतिं प्राप्नोति तथा च उद्योगः निरन्तरं नवीनतां करोति |.