सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "परिवर्तमानसमये परिवहनस्य नवीनस्थितिः"

"परिवर्तमानसमये नूतनया परिवहनस्य स्थितिः"।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

1. परिवहनविधानानां विविधविकासः

आधुनिकसमाजस्य परिवहनविधयः अधिकाधिकं विविधाः सन्ति, यत्र मार्गाः, रेलमार्गाः, जलमार्गाः, विमानयानानि च प्रत्येकं महत्त्वपूर्णां भूमिकां निर्वहन्ति । मार्गपरिवहनं लचीलं सुविधाजनकं च भवति, अल्पदूरस्य लघुमात्रायाः च मालवाहनस्य कृते उपयुक्तं भवति, रेलमार्गपरिवहनस्य बृहत् क्षमता न्यूनव्ययः च भवति, तथा च दीर्घदूरस्य तथा थोकस्य मालवाहनस्य कृते उपयुक्तः अस्ति यस्य सह अन्तर्राष्ट्रीयव्यापारे महत्त्वपूर्णा भूमिका भवति तस्य विशालवाहनक्षमता न्यूनव्ययस्य स्थितिः च । उच्चगतियुक्तैः कुशललक्षणैः सह विमानयानस्य उच्चस्तरीयस्य, आपत्कालीनस्य, उच्चमूल्यकस्य च मालवाहनस्य क्षेत्रे अद्वितीयाः लाभाः सन्ति

2. कुशलरसदव्यवस्थायाः प्रमुखतत्त्वानि

एकः कुशलः रसदव्यवस्था उन्नतसूचनाप्रौद्योगिकीसमर्थनात् अविभाज्यः अस्ति । मालवाहकस्थानस्य वास्तविकसमयनिरीक्षणं, परिवहनमार्गस्य अनुकूलनं, सटीकसूचीप्रबन्धनं च सर्वाणि बृहत्दत्तांशः, वस्तूनाम् अन्तर्जालः, कृत्रिमबुद्धिः इत्यादीनां प्रौद्योगिकीनां अनुप्रयोगे अवलम्बन्ते तस्मिन् एव काले आधुनिकगोदामसुविधाः, कुशलवितरणकेन्द्राणि, सुविधाजनकपरिवहनजालानि च इत्यादीनि सम्पूर्णानि आधारभूतसंरचना अपि कुशलरसदसञ्चालनानि सुनिश्चित्य महत्त्वपूर्णानि आधाराणि सन्ति

3. परिवहनविधिषु सहकार्यं स्पर्धा च

विभिन्नयानमार्गेषु सहकारिसहकार्यं स्पर्धा च भवति । केषुचित् व्यापकरसदसमाधानेषु मालस्य द्रुतं सटीकं च वितरणं प्राप्तुं बहुविधाः परिवहनविधयः परस्परं सहकार्यं कुर्वन्ति । यथा - दीर्घदूरयानं रेलयानेन जलेन वा भवति, अल्पदूरवितरणं तु मार्गेण वा वायुमार्गेण वा भवति । परन्तु केषुचित् विपण्यक्षेत्रेषु भिन्नाः परिवहनविधयः अपि विपण्यभागाय स्पर्धां करिष्यन्ति, येन ते सेवागुणवत्तां निरन्तरं सुधारयितुम्, व्ययस्य न्यूनीकरणाय च प्रेरिताः भवन्ति

4. अर्थव्यवस्थायां समाजे च गहनः प्रभावः

आर्थिकविकासस्य प्रवर्धनार्थं कुशलपरिवहनव्यवस्थायाः महत्त्वपूर्णा भूमिका भवति । एतत् उद्यमानाम् उत्पादनव्ययस्य न्यूनीकरणं करोति, उत्पादानाम् विपण्यप्रतिस्पर्धायां सुधारं करोति, अन्तरक्षेत्रीयव्यापारं औद्योगिकश्रमविभागं च प्रवर्धयति तत्सह उपभोक्तृभ्यः अधिकानि विकल्पानि, अधिकं सुलभं जीवनं च आनयति । सामाजिकस्तरस्य क्षेत्राणां मध्ये सम्बन्धं सुदृढं करोति, सांस्कृतिकविनिमयं, कार्मिकगतिशीलतां च प्रवर्धयति । परन्तु परिवहन-उद्योगस्य विकासेन अपि केचन आव्हानाः समस्याः च आनयन्ति । यथा यातायातस्य जामः, पर्यावरणप्रदूषणं, ऊर्जायाः उपभोगः च । स्थायिविकासं प्राप्तुं परिवहन-उद्योगस्य निरन्तरं नवीनतां सुधारं च कर्तुं, अधिकपर्यावरण-अनुकूल-ऊर्जा-बचत-प्रौद्योगिकीनां, परिचालन-प्रतिमानानाञ्च स्वीकरणस्य आवश्यकता वर्तते

5. भविष्यस्य परिवहनविकासस्य प्रवृत्तयः सम्भावनाश्च

विज्ञानस्य प्रौद्योगिक्याः च निरन्तरं उन्नतिः भवति चेत् भविष्यस्य परिवहन-उद्योगस्य विकासः बुद्धि-हरिद्रा, एकीकरणस्य च दिशि भविष्यति | स्वायत्तवाहनप्रौद्योगिक्याः, विद्युत्युक्तवाहनानां, नवीकरणीय ऊर्जायाः च प्रयोगः क्रमेण अधिकव्यापकः भविष्यति । तत्सह, पार-क्षेत्र-एकीकरण-नवाचारः, यथा परिवहनस्य गहनं एकीकरणं, ई-वाणिज्यस्य, निर्माणस्य च सह, अधिकानि नवीनव्यापारप्रतिमानाः विकासस्य अवसराः च सृजति संक्षेपेण, यथा यथा समयः परिवर्तते तथा तथा परिवहन-उद्योगस्य विकासः अर्थव्यवस्थां समाजं च निरन्तरं स्वरूपयति |.