सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> थाई पर्यटकानाम् यात्रापरिवर्तनस्य वैश्विकपरिवहन-उद्योगस्य च गुप्तः कडिः

थाईलैण्ड्-देशस्य पर्यटकाः वैश्विकपरिवहन-उद्योगेन सह गुप्तसम्बन्धं प्रति गच्छन्ति


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सर्वप्रथमं पर्यटनस्य उदयः पतनं च जनानां आन्दोलनस्य परिमाणं आवृत्तिः च प्रत्यक्षतया प्रभावितं करोति । थाई पर्यटकैः चयनितगन्तव्यस्थानेषु परिवर्तनस्य अर्थः अस्ति यत् विभिन्नेषु प्रदेशेषु पर्यटकप्रवाहस्य पुनर्वितरणं भवति । यथा, चीन-जापान-देशयोः गच्छन्तः अधिकाः थाई-पर्यटकाः एतयोः देशयोः थाईलैण्ड्-देशस्य च मार्गस्य माङ्गं अवश्यमेव वर्धयिष्यन्ति । मार्गमागधायां परिवर्तनस्य विमानपरिवहनमालवाहने परोक्षः किन्तु महत्त्वपूर्णः प्रभावः भवति ।

विमानयानव्यवस्थायां यात्रीपरिवहनं मालवाहनपरिवहनं च प्रायः संसाधनानाम् साझेदारी भवति, सहकारेण च कार्यं कुर्वन्ति । यदा यात्रीमार्गव्यापारः परिवर्तते तदा विमानसेवाः तदनुसारं क्षमताविनियोगं समायोजयिष्यन्ति। अधिकयात्रीविमानयानानां अर्थः अस्ति यत् मालवाहनार्थं अधिकं उदरस्थानं उपलब्धं भवेत् । तद्विपरीतम्, यात्रिकाणां माङ्गं न्यूनीकृत्य विमानसेवाः राजस्वस्य अन्तरं पूरयितुं मालवाहनसञ्चालनस्य पुनः अवलोकनं कर्तुं शक्नुवन्ति ।

तदतिरिक्तं पर्यटनस्थलानां लोकप्रियतायां परिवर्तनेन मालवस्तूनाम् स्थानीयमागधा, आपूर्तिः च प्रभाविता भविष्यति । चीनदेशः जापानदेशश्च थाईपर्यटकानाम् नूतनाः प्रियाः अभवन्, येन स्थानीयविशेषोत्पादानाम् निर्यातमागधा वर्धयितुं शक्यते । यथा, जापानी-इलेक्ट्रॉनिक-उत्पादाः, चीनी-विशेष-हस्तशिल्प-इत्यादीनि एतेषां वस्तूनाम् परिवहनं प्रायः कुशल-वायु-माल-सेवासु अवलम्बते विपण्यमाङ्गं पूर्तयितुं विमानपरिवहनकम्पनीनां मार्गजालस्य मालवाहनप्रक्रियाणां च अनुकूलनं करणीयम्, परिवहनदक्षतायां सेवागुणवत्तायां च सुधारः करणीयः

तत्सह पर्यटनस्य विकासेन सम्बद्धानां उद्योगानां समृद्धिः अपि भविष्यति । यथा - होटेल-उद्योगः, भोजन-उद्योगः, खुदरा-उद्योगः च सर्वेषु पर्यटकानाम् वृद्ध्या व्यापारवृद्धिं द्रक्ष्यति । एतेषां उद्योगानां कृते आवश्यकसामग्रीणां, उपकरणानां च परिवहनं विमानयानस्य, मालवाहनस्य च समर्थनात् अपि अविभाज्यम् अस्ति । नूतनपर्यटनस्थलेषु भवनसामग्रीणां, पाकशालासाधनानाम्, मालवस्तूनाञ्च बृहत्सूचीनां आवश्यकता भवितुम् अर्हति, वायुमालः च एतासां तात्कालिकानाम्, समय-संवेदनशीलानाञ्च परिवहन-आवश्यकतानां पूर्तिं कर्तुं शक्नोति

अपरपक्षे विमानयानमालस्य क्षमता, व्ययः च पर्यटन-उद्योगे अपि नकारात्मकं प्रभावं जनयिष्यति । कुशलाः किफायतीः च मालवाहनसेवाः सुनिश्चितं कर्तुं शक्नुवन्ति यत् पर्यटनस्थलानि समये एव आवश्यकानि आपूर्तिं मालानि च प्राप्तुं शक्नुवन्ति तथा च उत्तमं यात्रानुभवं निर्वाहयितुं शक्नुवन्ति। यदि मालवाहनस्य विलम्बः भवति अथवा व्ययः अत्यधिकः भवति तर्हि पर्यटनस्थलेषु अपर्याप्तं आपूर्तिः अथवा मूल्यवृद्धिः भवति, येन पर्यटकानां सन्तुष्टिः, यात्रायाः इच्छा च प्रभाविता भवति

अद्यतनस्य वैश्विक-आर्थिक-एकीकरणस्य जगति विविधाः उद्योगाः परस्परनिर्भराः सन्ति, परस्परं प्रभावं च कुर्वन्ति । थाई-पर्यटकानाम् यात्रा-स्थल-चयनस्य परिवर्तनस्य एषा लघुतरङ्गः विमानयान-मालस्य विशाले समुद्रे अपि तरङ्गं प्रेरयितुं शक्नोति । अस्माभिः एतेषां उद्योगानां मध्ये सम्बन्धान् अधिकव्यापकेन व्यवस्थितेन च दृष्ट्या अवलोकनीयम्, येन विपण्यगतिशीलतां अधिकतया गृह्णीयात्, स्थायिविकासः च प्राप्तुं शक्यते |.