सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "एप्पल् मैप्स् इत्यस्य नवीनविशेषतानां वैश्विकपरिवहनप्रतिमानस्य च अन्तर्बुननम्"

"नवीन एप्पल् मैप्स् विशेषतानां वैश्विकपरिवहनप्रतिमानानाञ्च अन्तर्बुननम्"।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

परन्तु यदा वयं व्यापकं क्षेत्रं पश्यामः तदा वैश्विकयानव्यवस्था अपि शान्ततया परिवर्तमानं भवति इति ज्ञास्यामः । तेषु महत्त्वपूर्णमालवाहनमार्गत्वेन विमानयानस्य महती भूमिका अस्ति ।

वैश्विकव्यापारे उच्चदक्षतायाः वेगस्य च कारणेन वायुयानस्य महत्त्वपूर्णा भूमिका अस्ति । इदं अल्पकाले एव गन्तव्यस्थानं प्रति मालं वितरितुं शक्नोति, विशेषतः तेषां उच्चमूल्यानां, समयसंवेदनशीलानाम् मालानाम्, यथा इलेक्ट्रॉनिक-उत्पादाः, ताजाः खाद्याः इत्यादयः, वायुमालः प्रथमः विकल्पः अस्ति

अन्येषां परिवहनविधानानां तुलने विमानयानस्य अद्वितीयाः लाभाः सन्ति । प्रथमं वेगः तस्य बृहत्तमः आकर्षणः अस्ति । अद्यतनस्य द्रुतगतिव्यापारवातावरणे समयः धनः एव, मालस्य द्रुतवितरणं च विपण्यस्य तात्कालिकआवश्यकतानां पूर्तये उद्यमानाम् प्रतिस्पर्धां च वर्धयितुं शक्नोति। द्वितीयं विमानयानस्य सुरक्षा तुल्यकालिकरूपेण अधिका अस्ति । कठोरसुरक्षानिरीक्षणपरिहाराः मानकीकृतसञ्चालनप्रक्रियाश्च मालस्य क्षतिं वा हानिः वा न्यूनीकरोति । अपि च, विमानयानव्यवस्था विस्तृतपरिधिं व्याप्नोति, विश्वस्य सर्वान् कोणान् सम्बद्ध्य अन्तर्राष्ट्रीयव्यापारस्य विकासं प्रवर्धयितुं शक्नोति ।

परन्तु विमानयानं सिद्धं नास्ति। अस्य व्ययः तुल्यकालिकरूपेण अधिकः भवति, यत् केषाञ्चन मूल्यसंवेदनशीलवस्तूनाम् कृते सीमितकारकं भवितुम् अर्हति । तत्सह विमानयानस्य क्षमता सीमितं भवति, शिखरकालेषु विशेषपरिस्थितौ वा क्षमता कठिना भवितुम् अर्हति ।

वैश्विक अर्थव्यवस्थायाः विकासेन, विपण्यमागधायां परिवर्तनेन च विमानपरिवहन-उद्योगः अपि निरन्तरं नवीनतां, सुधारं च कुर्वन् अस्ति । यथा, विमानसेवाः, रसदकम्पनयः च मार्गजालस्य अनुकूलनं कृत्वा उड्डयनस्य आवृत्तिं वर्धयित्वा परिवहनदक्षतां सेवागुणवत्तां च सुधारयन्ति तस्मिन् एव काले बुद्धिमान् माल-निरीक्षण-प्रणाली, शीतशृङ्खला-प्रौद्योगिकी इत्यादीनां नूतनानां प्रौद्योगिकीनां प्रयोगेन विमानयानस्य नूतनाः विकासस्य अवसराः अपि आगताः

Apple Maps’ “Look Around” Street View कार्यं प्रति प्रत्यागत्य, यद्यपि विमानयानेन सह प्रत्यक्षतया सम्बद्धं न दृश्यते, तथापि अधिकस्थूलदृष्ट्या, उभयत्र वैश्विकसंपर्कस्य प्रवृत्तिः प्रतिबिम्बिता अस्ति

एप्पल् मैप्स् इत्यस्य नवीनविशेषताः उपयोक्तृभ्यः समृद्धतरं सहजं च नेविगेशन-अनुभवं प्रदास्यन्ति, येन जनाः अधिकसुलभतया विश्वस्य यात्रां कर्तुं अवगन्तुं च साहाय्यं करिष्यन्ति। एतेन जनानां प्रवाहस्य आदानप्रदानस्य च प्रवर्धनं भवति, तस्मात् आर्थिकसांस्कृतिकसमायोजनस्य प्रवर्धनं भवति । किञ्चित्पर्यन्तं जनानां प्रवाहः मालस्य प्रवाहं अपि चालयिष्यति, अतः परिवहन-उद्योगे परोक्षः प्रभावः भविष्यति ।

तदतिरिक्तं एप्पल् इत्यस्य मानचित्रकार्यस्य वैश्विकविस्तारः अपि प्रौद्योगिकीकम्पनीनां विपण्यविस्तारार्थं उपयोक्तृणां आवश्यकतानां पूर्तये च प्रयत्नाः प्रतिबिम्बयति एतत् विमानयान-उद्योगस्य निरन्तरं कार्यक्षमतायाः सेवासुधारस्य च अनुसरणेन सह सङ्गतम् अस्ति ।

सारांशेन, यद्यपि विमानमालवाहनमालवाहनं एप्पल् मैप्स् इत्यस्य “Look Around” Street View इति विशेषता च भिन्नक्षेत्रेषु इति कथ्यते तथापि ते द्वौ अपि स्वकीयरीत्या वैश्विकसंपर्कस्य विकासे च योगदानं ददति

भविष्ये परिवहनक्षेत्रे प्रौद्योगिक्यां च अधिकानि नवीनतानि, सफलता च द्रष्टुं शक्नुमः | एते परिवर्तनाः अस्माकं जीवनं व्यावसायिकवातावरणं च निरन्तरं स्वरूपयिष्यन्ति, वैश्विक-आर्थिक-वृद्धेः सामाजिक-प्रगतेः च प्रेरणाम् अदास्यन्ति |