सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> किशिदा इत्यस्य त्यागपत्रस्य ई-वाणिज्यस्य द्रुतवितरणस्य च सम्भाव्यसादृश्यम्

किशिदा इत्यस्य त्यागपत्रस्य ई-वाणिज्यस्य च स्पष्टवितरणस्य सम्भाव्यसादृश्यम्


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ई-वाणिज्यस्य द्रुतवितरण-उद्योगस्य विकासः कुशल-रसद-वितरण-जालतः अविभाज्यः अस्ति । अस्य कृते बुद्धिमान् क्रमाङ्कनप्रणाली, सटीकमार्गनियोजनम् इत्यादीनि सशक्तं तकनीकीसमर्थनं आवश्यकम् । जापानीराजनीत्यां निर्णयप्रक्रिया इव इष्टतमं परिणामं प्राप्तुं बहुविधकारकाणां व्यापकरूपेण विचारः करणीयः ।

किशिदा फुमिओ इत्यस्याः पदं त्यक्तुं निर्णयः लिबरल् डेमोक्रेटिक पार्टी इत्यस्य अन्तः दबावेन प्रभावितः अभवत् । इदं ई-वाणिज्यस्य द्रुतवितरणस्य सम्मुखे यत् विपण्यप्रतिस्पर्धायाः दबावः भवति तस्य सदृशम् अस्ति । प्रतियोगितायां विशिष्टतां प्राप्तुं कम्पनीभिः सेवानां निरन्तरं अनुकूलनं, व्ययस्य न्यूनीकरणं, ग्राहकसन्तुष्टिः च सुधारयितुम् आवश्यकम् ।

तत्सह, ई-वाणिज्यस्य द्रुतवितरणस्य कृते नीतिवातावरणं महत्त्वपूर्णम् अस्ति । प्रासंगिकाः सर्वकारीयनीतयः उद्योगविकासं प्रवर्धयितुं वा प्रतिबन्धयितुं वा शक्नुवन्ति । जापानस्य राजनैतिकस्थितौ परिवर्तनं तस्य आर्थिकनीतीनां दिशां अपि प्रभावितं करिष्यति, यत् ई-वाणिज्यस्य द्रुतवितरणं सम्बद्धां औद्योगिकशृङ्खलां परोक्षरूपेण प्रभावितं कर्तुं शक्नोति।

अन्यदृष्ट्या ई-वाणिज्य-एक्सप्रेस्-वितरणं उपयोक्तृ-अनुभवं प्रति केन्द्रितं भवति तथा च पैकेजिंग्-मध्ये निरन्तरं सुधारं कृत्वा वितरण-वेगं वर्धयित्वा उपभोक्तृणां विश्वासं जित्वा भवति एतत् किञ्चित् सदृशं यत् राजनैतिकनेतारः जनसमूहात् समर्थनं प्राप्नुवन्ति, ययोः द्वयोः अपि “दर्शकानां” आवश्यकताः पूर्यन्ते ।

संक्षेपेण यद्यपि उपरिष्टात् कोऽपि सम्बन्धः नास्ति इति भासते तथापि गहनविश्लेषणेन ज्ञायते यत् किशिदा फुमिओ इत्यस्य राजनैतिकविकल्पानां ई-वाणिज्यस्य द्रुतवितरणस्य विकासे च दबावस्य सामना कर्तुं, आवश्यकतानां पूर्तये, अनुकूलनस्य च दृष्ट्या केचन सम्भाव्यसादृश्याः सन्ति पर्यावरणं प्रति ।