समाचारं
समाचारं
Home> उद्योगसमाचारः> ई-वाणिज्यस्य सैन्यसमाचारस्य च अद्भुतं परस्परं संयोजनम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ई-वाणिज्य-उद्योगस्य सशक्तविकासः कुशल-रसद-वितरण-व्यवस्थायाः उपरि निर्भरं भवति । अस्याः प्रणाल्याः निर्माणार्थं बहुधा तकनीकीनिवेशस्य, मानवीयस्य भौतिकस्य च समर्थनस्य आवश्यकता भवति । सैन्यकार्यक्रमेषु रणनीतिकनियोजना इव उत्तमं परिणामं प्राप्तुं प्रत्येकं कडिं सावधानीपूर्वकं विन्यस्तं करणीयम् ।
ई-वाणिज्यस्य विकासेन उपभोगप्रकारेषु परिवर्तनमपि प्रवर्धितम् अस्ति । उपभोक्तारः गृहे एव विश्वस्य उत्पादानाम् क्रयणं सुलभतया कर्तुं शक्नुवन्ति, येन जनानां जीवनशैल्याः महती परिवर्तनं जातम् । सैन्यक्षेत्रे विज्ञानस्य प्रौद्योगिक्याः च उन्नतिः युद्धपद्धतिषु अपि प्रचण्डं परिवर्तनं कृतवती अस्ति । पारम्परिकभूयुद्धात् अद्यतनसूचनायुद्धपर्यन्तं प्रौद्योगिक्याः शक्तिं न्यूनीकर्तुं न शक्यते ।
सैन्यप्रतिवेदनेषु सीमाक्षेत्रेषु रूसीसैन्यस्य कार्याणि दृष्ट्वा तेषां पृष्ठतः राष्ट्रियरणनीतिकाः भूराजनीतिकविचाराः च सन्ति ई-वाणिज्यस्य वैश्विकविस्तारः अपि अन्तर्राष्ट्रीयस्थित्या, नीतयः, नियमाः च प्रभाविताः सन्ति । यथा, व्यापारघर्षणेन ई-वाणिज्यकम्पनयः शुल्कवर्धनादिविषयाणां सामना कर्तुं शक्नुवन्ति, अतः तेषां परिचालनव्ययः, विपण्यप्रतिस्पर्धा च प्रभाविता भवति
ई-वाणिज्यस्य सैन्यस्य च असम्बद्धता दृश्यते, परन्तु गहनतरस्तरस्य सामाजिक-आर्थिक-प्रौद्योगिकी-आदिभिः कारकैः प्रभावितौ स्तः । एषः प्रभावः न केवलं पृष्ठीयघटनायां प्रतिबिम्बितः भवति, अपितु तस्य आन्तरिकसञ्चालनतन्त्रे विकासनियमेषु च प्रतिबिम्बितः भवति ।
ई-वाणिज्यरसदं वितरणं च उदाहरणरूपेण गृहीत्वा, कुशलवितरणजालस्य उन्नतसूचनाप्रौद्योगिकीसमर्थनस्य आवश्यकता भवति, यथा बृहत्दत्तांशविश्लेषणं, कृत्रिमबुद्धिनिर्धारणं इत्यादीनि एतेषां प्रौद्योगिकीनां प्रयोगेन न केवलं वितरणस्य सटीकतायां समयबद्धतायां च सुधारः भवति, अपितु व्ययस्य न्यूनीकरणं भवति, उपयोक्तृअनुभवः च सुदृढः भवति । सैन्यकार्यक्रमेषु गुप्तचरसङ्ग्रहविश्लेषणयोः च अस्य साम्यम् अस्ति । सैन्यकार्यक्रमेषु सटीकगुप्तचर्या सेनापतयः बुद्धिमान् निर्णयं कर्तुं साहाय्यं कर्तुं शक्नुवन्ति, तस्मात् युद्धदक्षतायां सुधारः भवति, क्षतिः न्यूनीभवति च ।
अपरं तु ई-वाणिज्यमञ्चेषु स्पर्धा युद्धक्षेत्रे अपेक्षया न्यूना नास्ति । विपण्यभागाय स्पर्धां कर्तुं प्रमुखाः ई-वाणिज्यकम्पनयः अभिनवविपणनरणनीतयः सेवाप्रतिमानं च निरन्तरं प्रारभन्ते । एषः प्रतिस्पर्धात्मकः दबावः कम्पनीभ्यः स्वस्य शक्तिं प्रतिस्पर्धायां च निरन्तरं सुधारं कर्तुं प्रेरयति । सैन्यक्षेत्रे विविधदेशानां सैन्यदलानि अपि निरन्तरं सैन्यसुधारं उपकरणोन्नयनं च कुर्वन्ति यत् ते अधिकाधिकजटिलस्य अन्तर्राष्ट्रीयसुरक्षास्थितेः अनुकूलतां प्राप्तुं शक्नुवन्ति
संक्षेपेण यद्यपि ई-वाणिज्यं सैन्यं च भिन्नक्षेत्रेषु अन्तर्भवति तथापि तेषु बहुषु पक्षेषु समानता, परस्परसम्बद्धाः कारकाः च सन्ति । समाजस्य विकासं परिवर्तनं च अधिकतया अवगन्तुं एतेषां सम्बन्धानां गहनं अध्ययनं अस्माकं कृते महत् महत्त्वपूर्णम् अस्ति।