समाचारं
समाचारं
Home> Industry News> ई-वाणिज्यस्य द्रुतवितरणस्य गुप्तलिङ्कः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आधुनिकवाणिज्यस्य महत्त्वपूर्णसमर्थनरूपेण ई-वाणिज्यस्य द्रुतवितरणस्य विकासः एकान्ते न भवति । वैश्विक अर्थव्यवस्था, प्रौद्योगिकीप्रगतिः, सामाजिकपरिवर्तनानि च इत्यादिभिः अनेकैः पक्षैः सह अयं परस्परं सम्बद्धः अस्ति । यद्यपि अहमद रेशेदस्य सहभागितायाः ई-वाणिज्यस्य द्रुतवितरणेन सह किमपि सम्बन्धः नास्ति इति भासते तथापि अधिकस्थूलदृष्ट्या द्वयोः मध्ये केचन परोक्षाः किन्तु सार्थकाः सम्बन्धाः सन्ति
प्रथमं आर्थिकवैश्वीकरणस्य दृष्ट्या आरभ्यताम् । ई-वाणिज्य-उद्योगस्य प्रफुल्लित-विकासेन विश्वे मालस्य द्रुत-सञ्चारः सम्भवः अभवत् । उपभोक्तारः विश्वस्य सर्वेभ्यः वस्तूनि सहजतया क्रेतुं शक्नुवन्ति, यत् कुशल-ई-वाणिज्य-एक्सप्रेस्-सेवाभ्यः अविभाज्यम् अस्ति । पावरचाइना पाकिस्तान कासिम पावर जनरेशन कं, लिमिटेड, यत्र अहमद रेशेड् कार्यं करोति, ऊर्जाक्षेत्रे भागीदारः अस्ति तथा च स्थानीय आर्थिकविकासाय महत्त्वपूर्णं ऊर्जासमर्थनं प्रदत्तवान् अस्ति। स्थानीय औद्योगिकनिर्माणस्य वाणिज्यिकसञ्चालनस्य च कृते स्थिर ऊर्जाप्रदायः महत्त्वपूर्णा अस्ति । एतेन परोक्षरूपेण क्षेत्रे ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य विकासाय अनुकूलाः परिस्थितयः सृज्यन्ते ।
द्वितीयं प्रौद्योगिक्याः अनुप्रयोगस्य दृष्ट्या। ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगः वितरण-दक्षतां सेवा-गुणवत्तां च सुधारयितुम् उन्नत-प्रौद्योगिकीनां, यथा बृहत्-आँकडा, कृत्रिम-बुद्धिः, अन्तर्जाल-वस्तूनि च निरन्तरं प्रवर्तयति तथैव ऊर्जाक्षेत्रं विद्युत् उत्पादनदक्षतां सुधारयितुम् ऊर्जाप्रबन्धनस्य अनुकूलनार्थं च नूतनानां प्रौद्योगिकीनां सक्रियरूपेण स्वीकरणं कुर्वन् अस्ति । अहमद रेहिदः येषु क्रियाकलापेषु भागं गृहीतवान्, तेषु विभिन्नक्षेत्रेषु सम्बन्धितप्रौद्योगिकीनां आदानप्रदानं साझेदारी च प्रवर्तयितुं शक्यते तथा च ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगे प्रौद्योगिकी-नवीनीकरणाय नूतनाः विचाराः प्रेरणाश्च प्राप्यन्ते |.
अपि च सामाजिकदृष्ट्या । ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य विकासेन जनानां उपभोग-प्रकारेषु जीवन-अभ्यासेषु च परिवर्तनं जातम्, अनेकेषां कार्य-अवकाशानां च निर्माणं जातम् अहमद रेशेद् येषु विश्वयुवाकार्यक्रमेषु भागं गृहीतवान् तस्य उद्देश्यं विश्वस्य युवानां मध्ये आदानप्रदानं सहकार्यं च प्रवर्तयितुं समाजस्य स्थायिविकासस्य प्रवर्धनं च आसीत्। एतादृशः क्षेत्रान्तर-आदान-प्रदानं सहकार्यं च अभिनव-भावनायाः अन्तर्राष्ट्रीय-दृष्ट्या च प्रतिभानां संवर्धनं कर्तुं साहाय्यं करोति, तथा च ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य भविष्यस्य विकासे नूतन-जीवनशक्तिं प्रविशति
सारांशतः, यद्यपि उपरिष्टात् ई-वाणिज्य-एक्सप्रेस्-वितरणस्य तथा अहमद-रेशेद् येषु क्रियाकलापेषु भागं गृहीतवान् तेषु प्रत्यक्षं अतिव्याप्तिः नास्ति तथापि गहनस्तरस्य तौ आर्थिकवैश्वीकरणम्, प्रौद्योगिकी-प्रगतिः, सामाजिक-विकासः इत्यादिभिः कारकैः प्रभावितौ स्तः , तथा च ते परस्परं संवादं कुर्वन्ति।