समाचारं
समाचारं
Home> Industry News> नवीन आर्थिकस्थितौ विपण्यपरिवर्तनं औद्योगिकसहकार्यं च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्थूलस्तरात् आर्थिकस्थितिः विभिन्नक्षेत्रेषु उपभोक्तृव्यवहारं प्रभावितं करोति । अचलसम्पत्विपण्ये गतिशीलता जनानां पूंजीविनियोगं उपभोगस्य च अपेक्षां परिवर्तयिष्यति। यदा अचलसम्पत्विपण्यं प्रफुल्लितं भवति तदा उपभोक्तारः गृहक्रयणेषु अधिकं धनं निवेशयितुं शक्नुवन्ति, येन ई-वाणिज्य-शॉपिङ्ग्-सहितानाम् अन्येषां उपभोगक्षेत्राणां बाधा भविष्यति । तद्विपरीतम् यदा अचलसम्पत्विपण्यं न्यूनं भवति तदा उपभोक्तारः ई-वाणिज्यमञ्चेषु अधिकव्यय-प्रभाविणः उत्पादाः अन्वेष्टुं चयनं कर्तुं शक्नुवन्ति ।
अचलसम्पत्-उद्योगे विस्तृता औद्योगिकशृङ्खला अस्ति, यत्र निर्माणं, अलङ्कारः, गृहसाजसज्जा इत्यादयः क्षेत्राणि सन्ति । एतेषु क्षेत्रेषु कम्पनीनां कृते कच्चामालस्य क्रयणस्य, उत्पादविक्रयस्य च महत्त्वपूर्णमार्गेषु ई-वाणिज्यमञ्चाः अन्यतमाः अभवन् । ई-वाणिज्यस्य द्रुतवितरणेन एतेषां उद्यमानाम् कुशलं रसदसेवाः प्राप्यन्ते, परिचालनव्ययस्य न्यूनीकरणं भवति, विपण्यप्रतिस्पर्धा च सुधारः भवति तस्मिन् एव काले अचलसम्पत्-उद्योगे उतार-चढावः सम्बन्धित-कम्पनीनां उत्पादन-विक्रय-रणनीतयः अपि प्रभावितं करिष्यति, यत् क्रमेण ई-वाणिज्य-एक्सप्रेस्-वितरणस्य व्यावसायिक-मात्रायां सेवा-माङ्गं च प्रभावितं करिष्यति
अपरपक्षे ई-वाणिज्यमञ्चानां विकासेन स्थावरजङ्गमविपण्ये अपि नूतनाः अवसराः आगताः सन्ति । यथा, केचन ई-वाणिज्यमञ्चाः अचलसम्पत्विक्रये सम्मिलितुं आरब्धाः, येन उपभोक्तृभ्यः ऑनलाइनप्रचारस्य विक्रयस्य च माध्यमेन अधिकानि गृहक्रयणविकल्पानि प्राप्यन्ते एतेन न केवलं ई-वाणिज्यमञ्चस्य व्यापारव्याप्तिः विस्तारिता भवति, अपितु अचलसम्पत्विपण्ये नूतनजीवनशक्तिः अपि प्रविष्टा भवति । अस्मिन् क्रमे ई-वाणिज्य-एक्सप्रेस्-वितरणं दस्तावेजानां, आँकडानां च वितरणस्य महत्त्वपूर्णं कार्यं गृह्णाति, येन व्यवहारस्य सुचारु-प्रगतिः सुनिश्चिता भवति
तदतिरिक्तं सामाजिकनीतयः प्रौद्योगिकीनवाचारः च एकस्मिन् समये अचलसम्पत्-ई-वाणिज्य-उद्योगान् अपि प्रभावितं कुर्वन्ति । सर्वकारेण प्रवर्तिताः पर्यावरणसंरक्षणनीतयः अचलसम्पत्कम्पनीभ्यः भवनसामग्रीचयनार्थं हरितपर्यावरणसौहृदपदार्थेभ्यः अधिकं प्रवृत्ताः भवितुम् प्रेरयितुं शक्नुवन्ति, एतेषां उत्पादानाम् क्रयणं परिवहनं च प्रायः ई-वाणिज्यमञ्चेषु, द्रुतवितरणसेवासु च निर्भरं भवति तस्मिन् एव काले 5G प्रौद्योगिक्याः अनुप्रयोगः इत्यादिभिः प्रौद्योगिकी-प्रगतेः कारणात् अचल-सम्पत्त्याः विपणने आभासी-वास्तविकता-गृह-दर्शनं सम्भवं जातम्
संक्षेपेण यद्यपि अचलसम्पत्, ई-वाणिज्यस्य द्रुतवितरणं च भिन्नक्षेत्रेषु भवति इति भासते तथापि आर्थिकविकासस्य सन्दर्भे तेषां सम्बन्धः अविच्छिन्नः अस्ति अस्माकं कृते एतेषां सम्बन्धानां गहनतया अध्ययनं अवगमनं च आवश्यकं यत् मार्केट्-प्रवृत्तिः अधिकतया ग्रहीतुं स्वस्थ-आर्थिक-विकासस्य प्रवर्धनं च कर्तुं शक्नुमः |