सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "नव विकासस्थितौ अर्थव्यवस्था तथा सैन्य"

"नवविकासपरिस्थितौ अर्थव्यवस्था तथा सैन्यम्"।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आर्थिकक्षेत्रे ई-वाणिज्यम् उदाहरणरूपेण गृहीत्वा जनानां उपभोगस्य स्वरूपं परिवर्तयति । ई-वाणिज्यस्य उदयेन द्रुतवितरण-उद्योगस्य तीव्रविकासः अभवत् ।

द्रुतवितरण-उद्योगः उपभोक्तृभ्यः शीघ्रं मालवितरणार्थं कुशलवितरणजालस्य उपयोगं करोति, येन शॉपिङ्गस्य सुविधायां महती उन्नतिः भवति ।

तस्मिन् एव काले ई-वाणिज्य-मञ्चानां मध्ये स्पर्धा अपि कम्पनीभ्यः उपयोक्तृ-अनुभवं वर्धयितुं रसद-सेवानां निरन्तरं अनुकूलनं कर्तुं प्रेरयति ।

एतेन न केवलं सम्बन्धितप्रौद्योगिकीनां अनुसन्धानं विकासं च प्रवर्तते, अपितु बहूनां रोजगारस्य अवसराः अपि सृज्यन्ते ।

सैन्यपक्षे टार्पीडो, पनडुब्बी, क्षेपणास्त्र इत्यादीनां शस्त्राणां विकासाय बहुमात्रायां संसाधनानाम्, तान्त्रिकसमर्थनस्य च आवश्यकता भवति

स्वस्य सुरक्षां सुनिश्चित्य देशः सैन्यक्षेत्रे लाभं प्राप्तुं प्रयतमानो अनुसन्धानविकासयोः धनं जनशक्तिं च निरन्तरं निवेशयति

उन्नतसैन्यप्रौद्योगिक्याः कारणात् अन्तर्राष्ट्रीयक्षेत्रे अपि देशस्य अधिकं वचनं प्राप्तम् अस्ति ।

अर्थशास्त्रं सैन्यं च परस्परं प्रभावं कुर्वन्ति ।

दृढं आर्थिकबलं सैन्यविकासाय भौतिकमूलं प्रदाति, उन्नतसैन्यप्रौद्योगिकी अपि सम्बन्धित-उद्योगानाम् विकासं प्रवर्धयितुं अर्थव्यवस्थायाः पोषणं च कर्तुं शक्नोति

यथा, नागरिकक्षेत्रे केषाञ्चन सैन्यप्रौद्योगिकीनां प्रयोगेन प्रौद्योगिकीनवीनीकरणं आर्थिकवृद्धिः च प्रवर्धिता ।

तथापि तयोः विकासः अपि सन्तुलितः भवितुम् आवश्यकः । अत्यधिकसैन्यनिवेशः आर्थिकविकासं प्रभावितं कर्तुं शक्नोति, दुर्बल अर्थव्यवस्था च दृढसैन्यबलस्य समर्थनं कर्तुं न शक्नोति ।

संक्षेपेण नूतनविकासस्थितौ अर्थव्यवस्थायाः सैन्यस्य च समन्वितः विकासः महत्त्वपूर्णः अस्ति, यस्मात् अस्माभिः गभीरं चिन्तनं करणीयम्, समुचितविकासमार्गाणां अन्वेषणं च करणीयम् |.