समाचारं
समाचारं
Home> उद्योग समाचार> चिप्स, ऑप्टिकल उपकरण एवं निर्माण परिवर्तन: ई-वाणिज्य एक्स्प्रेस् वितरण के पृष्ठतः औद्योगिक सहयोग के संहिता
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनस्य सटीकनिर्माणक्षेत्रे कम्पनयः आईपीडी-प्रणालीं स्वीकृतवन्तः, येन तेभ्यः कुशलं अनुसंधानविकासप्रबन्धनं, सहकारिकार्यपद्धतयः च आगताः चिप् उदाहरणरूपेण गृहीत्वा, तस्य कार्यप्रदर्शने निरन्तरं सुधारः आँकडासंसाधनस्य कृते शक्तिशालीं कम्प्यूटिंगशक्तिसमर्थनं करोति तथा च ई-वाणिज्यस्य द्रुतवितरणस्य बुद्धिमान् उपकरणं प्रदाति प्रकाशीययन्त्रेषु प्रगतेः कारणेन आँकडासंचरणस्य गतिः त्वरिता अभवत्, येन ई-वाणिज्यस्य एक्स्प्रेस्-वितरणस्य सूचनाप्रवाहः अधिकः द्रुतः सटीकः च अभवत् ।
विनिर्माण-उद्योगे परिवर्तनं न केवलं तकनीकी-स्तरस्य, अपितु प्रबन्धन-प्रतिरूपे, औद्योगिक-सहकार्ये च प्रतिबिम्बितम् अस्ति । DingTalk IPD प्रणाली उद्योगशृङ्खलायां अपस्ट्रीम-डाउनस्ट्रीम-उद्यमानां मध्ये निकटसहकार्यं प्रवर्धयति, येन उत्पादनस्य स्रोतःतः टर्मिनल् वितरणपर्यन्तं सम्पूर्णा प्रक्रिया सुचारुतया अधिका च कार्यक्षमा भवति ई-वाणिज्यस्य द्रुतवितरणक्षेत्रे एतत् तालमेलं विशेषतया स्पष्टं भवति सर्वेषां लिङ्कानां निर्विघ्नसंयोजनेन द्रुतवितरणसेवानां गुणवत्तायां गतिः च बहुधा सुधरिता अस्ति।
तत्सह यथा यथा नूतनाः प्रौद्योगिकयः निरन्तरं उद्भवन्ति तथा तथा ई-वाणिज्यस्य द्रुतवितरणं नूतनानां आव्हानानां अवसरानां च सम्मुखीभवति। यथा, कृत्रिमबुद्धेः, बृहत्दत्तांशप्रौद्योगिक्याः च अनुप्रयोगेन अधिकसटीकं रसदपूर्वसूचनं मार्गनियोजनं च प्राप्तुं शक्यते, येन व्ययस्य अधिकं न्यूनीकरणं भवति, कार्यक्षमतायाः च सुधारः भवति परन्तु अन्यतरे प्रौद्योगिक्याः द्रुतगतिना अद्यतनीकरणेन कम्पनीभिः प्रतिस्पर्धां स्थातुं अनुसन्धानविकासयोः उन्नयनयोः च निरन्तरं धनं जनशक्तिं च निवेशयितुं अपि आवश्यकम् अस्ति
औद्योगिकसहकार्यस्य सन्दर्भे ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनीनां परिवर्तनं सक्रियरूपेण आलिंगयितुं, विनिर्माण-उद्योगेन सह सहकार्यं सुदृढं कर्तुं च आवश्यकता वर्तते प्रौद्योगिक्याः संसाधनानाञ्च साझेदारी कृत्वा वयं संयुक्तरूपेण समस्याः अतितर्तुं शक्नुमः, परस्परं लाभं, विजय-विजय-परिणामं च प्राप्तुं शक्नुमः | तत्सह, सर्वकारेण, सम्बन्धितसंस्थाभिः च मार्गदर्शकभूमिका अपि निर्वहणीया, उद्योगस्य समन्वितविकासाय अनुकूलानि नीतयः मानकानि च निर्मातव्यानि, उत्तमं विकासवातावरणं च निर्मातव्यम्
संक्षेपेण, चिप्स्, ऑप्टिकल उपकरण इत्यादीनां नूतनानां प्रौद्योगिकीनां विकासः अपि च निर्माणप्रबन्धनप्रतिमानानाम् नवीनता ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगे नूतन-जीवनशक्तिं प्रविशति, अधिक-बुद्धिमान्, कुशलतया च दिशि धकेलति |. सर्वेषां पक्षानां संयुक्तप्रयत्नेन ई-वाणिज्यस्य द्रुतवितरणेन उत्तमभविष्यस्य आरम्भः भविष्यति इति अस्माकं विश्वासस्य कारणम् अस्ति।