सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> चीनस्य आर्थिकहरितरूपान्तरणस्य उदयमानस्य उपभोगप्रतिमानस्य च निकटसम्बन्धः

चीनस्य आर्थिकहरितरूपान्तरणस्य उदयमानस्य उपभोगप्रकारस्य च निकटसम्बन्धः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतोत्पादनप्रक्रियायां पर्यावरणस्य उपरि नकारात्मकप्रभावं न्यूनीकर्तुं कम्पनीभिः पर्यावरणसौहृदसामग्रीः, स्थायिनिर्माणपद्धतयः च स्वीकृताः सन्ति यथा, विनिर्माण-उद्योगे संसाधन-उपयोग-दक्षतां वर्धयितुं अपशिष्ट-उत्सर्जनं न्यूनीकर्तुं च अधिकाधिक-कारखानानि उन्नत-ऊर्जा-बचने, उत्सर्जन-निवृत्ति-प्रौद्योगिक्याः च प्रवर्तनं कृतवन्तः

अन्त्य-उपभोगस्य दृष्ट्या उपभोक्तारः पर्यावरण-संरक्षणस्य विषये अधिकाधिकं जागरूकाः भवन्ति, हरित-पर्यावरण-अनुकूल-उत्पादानाम् चयनं च अधिकं कुर्वन्ति उपभोग-अवधारणासु एतेन परिवर्तनेन पर्यावरण-अनुकूल-उत्पादानाम् विपण्य-माङ्गं प्रवर्धितम् अस्ति तथा च उपभोक्तृ-अपेक्षाणां पूर्तये उत्पादन-रणनीतयः समायोजयितुं कम्पनीः प्रेरिताः

अस्मिन् क्रमे एकः उदयमानः उपभोगप्रतिरूपः उद्भवति, यत् ई-वाणिज्य-उपभोगः अस्ति यः हरित-परिवर्तनेन सह निकटतया सम्बद्धः अस्ति । ई-वाणिज्य-मञ्चाः उपभोक्तृभ्यः सुविधाजनकं शॉपिंग-चैनेल्-प्रदानं कुर्वन्ति, येन हरित-उत्पादाः उपभोक्तृभ्यः अधिकव्यापकरूपेण प्राप्तुं शक्नुवन्ति । तस्मिन् एव काले ई-वाणिज्यप्रतिरूपं आपूर्तिशृङ्खलायाः अनुकूलनं अपि प्रवर्धयति तथा च मध्यवर्तीलिङ्केषु संसाधनानाम् अपव्ययः न्यूनीकरोति ।

ई-वाणिज्यस्य उपभोगस्य उदयेन न केवलं जनानां शॉपिङ्ग् पद्धतयः परिवर्तिताः, अपितु रसद-उद्योगस्य कृते अधिकानि आवश्यकतानि अपि अग्रे स्थापितानि। द्रुततरं कुशलं च द्रुतवितरणसेवाः ई-वाणिज्यस्य विकासाय महत्त्वपूर्णं समर्थनं जातम् । परन्तु पारम्परिकः द्रुतवितरणप्रतिरूपः प्रायः रसदपैकेजिंगस्य परिवहनस्य च समये अपशिष्टस्य कार्बन उत्सर्जनस्य च महतीं मात्रां उत्पादयति, यत् हरितरूपान्तरणस्य अवधारणायाः सह विग्रहं करोति

ई-वाणिज्य-एक्सप्रेस्-वितरणस्य, हरित-परिवर्तनस्य च समन्वितं विकासं प्राप्तुं सर्वे पक्षाः सक्रियरूपेण नवीनसमाधानस्य अन्वेषणं कुर्वन्ति एकतः ई-वाणिज्य-कम्पनयः, एक्स्प्रेस्-वितरण-कम्पनयः च सहकार्यं सुदृढं कृतवन्तः, हरित-पैकेजिंग्-सामग्रीणां उपयोगं च प्रवर्धितवन्तः । यथा - डिस्पोजेबल पैकेजिंग् इत्यस्य अपव्ययस्य न्यूनीकरणाय अपघटनीयप्लास्टिकपुटस्य, पर्यावरणसौहृदस्य कार्टूनस्य इत्यादीनां उपयोगं कुर्वन्तु । अपरपक्षे रसदमार्गनियोजनस्य अनुकूलनेन परिवहनदक्षता सुधरति, ऊर्जायाः उपभोगः कार्बन उत्सर्जनं च न्यूनीकरोति

तदतिरिक्तं ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य हरित-विकासस्य मार्गदर्शनाय, नियमनाय च प्रासंगिकनीतीः अपि सर्वकारः प्रवर्तयति । हरितप्रौद्योगिकीसंशोधनविकासयोः समर्थनं वर्धयन्तु, उद्यमानाम् प्रौद्योगिकीनवाचारं कर्तुं प्रोत्साहयन्तु, उद्योगस्य स्थायिविकासं च प्रवर्धयन्तु।

संक्षेपेण चीनस्य अर्थव्यवस्थायाः हरितरूपान्तरणस्य प्रक्रियायां ई-वाणिज्य-उपभोग-प्रतिरूपस्य महत्त्वपूर्णा भूमिका अस्ति । सर्वेषां पक्षानां संयुक्तप्रयत्नेन ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य हरित-उन्नयनस्य साक्षात्कारः, अर्थव्यवस्थायाः समाजस्य च स्थायि-विकासे योगदानं दातुं अपेक्षितम् अस्ति |.