सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "यूनिट 731 के सदस्यानां क्षमायाचनायाः पृष्ठतः सामाजिकपरिवर्तनानि नवीनाः आर्थिकशक्तयः च"

"इकाई ७३१ सदस्यानां क्षमायाचनस्य पृष्ठतः सामाजिकपरिवर्तनानि नवीनाः आर्थिकशक्तयः च"।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य उदयेन जनानां उपभोग-प्रकारेषु जीवन-तालेषु च बहु परिवर्तनं जातम् । पूर्वं शॉपिङ्ग् कर्तुं व्यक्तिगतरूपेण मॉल-विपण्यं वा गमनम् आवश्यकम् आसीत्, परन्तु अधुना, केवलं मूषकस्य क्लिक्-द्वारा वा मोबाईल-फोन-स्क्रीनस्य स्वाइप्-द्वारा वा माल-वस्तूनि शीघ्रं भवतः द्वारे वितरितुं शक्यन्ते एषा सुविधा न केवलं उपभोक्तृणां समयस्य ऊर्जायाः च रक्षणं करोति, अपितु उपभोगवृद्धिं आर्थिकविकासं च प्रवर्धयति ।

तत्सह ई-वाणिज्यस्य द्रुतवितरण-उद्योगस्य समृद्ध्या रोजगारस्य अपि वृद्धिः अभवत् । कूरियर, क्रमाङ्कनकर्ताभ्यः आरभ्य ग्राहकसेवाकर्मचारिभ्यः यावत् अनेके पदाः उद्भूताः, येन समाजस्य कृते बहूनां रोजगारस्य अवसराः प्राप्यन्ते । विशेषतः न्यूनशिक्षायाः, तुल्यकालिकरूपेण एककौशलस्य च केषाञ्चन श्रमिकाणां कृते एषः निःसंदेहं रोजगारस्य अन्वेषणस्य नूतनः उपायः अस्ति ।

परन्तु ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य तीव्र-विकासः सुचारु-नौकायानं न करोति, तस्मात् समस्यानां श्रृङ्खलां च आनयत् । यथा - द्रुतपैकेजिंग् इत्यस्य अत्यधिकप्रयोगेन संसाधनानाम् अपव्ययः, पर्यावरणप्रदूषणं च जातम् । बृहत्संख्यायां गत्तापेटिकाः, प्लास्टिकपुटकानि, भरणं च यादृच्छिकरूपेण परित्यज्यन्ते, येन पारिस्थितिकपर्यावरणे महत् दबावः भवति । एतस्याः समस्यायाः समाधानार्थं केचन ई-वाणिज्य-कम्पनयः, एक्स्प्रेस्-वितरण-कम्पनयः च हरित-पैकेजिंग्-प्रचारं कर्तुं आरब्धवन्तः, पर्यावरणस्य क्षतिं न्यूनीकर्तुं पुनःप्रयोज्य-अपघटनीय-सामग्रीणां उपयोगं च आरब्धवन्तः

तदतिरिक्तं यथा यथा ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगे स्पर्धा तीव्रताम् अवाप्नोति तथा तथा केचन बेईमान-व्यापारिणः लाभस्य अनुसरणार्थं सेवा-गुणवत्तां न्यूनीकर्तुं न संकोचयन्ति, यस्य परिणामेण एक्स्प्रेस्-वितरणस्य विलम्बः, हानिः, क्षतिः च भवति एतेन न केवलं उपभोक्तृणां अधिकारानां हितस्य च क्षतिः भवति, अपितु सम्पूर्णस्य उद्योगस्य प्रतिबिम्बं विश्वसनीयतां च प्रभावितं भवति । अतः उद्योगस्य पर्यवेक्षणं सुदृढं करणं, विपण्यक्रमस्य मानकीकरणं च सर्वोच्चप्राथमिकता अभवत् ।

जापानी-आक्रमणकारिणां ७३१-एककस्य पूर्वसदस्यस्य शिमिजु-हिदेओ-इत्यस्य क्षमायाचना-प्रसङ्गं प्रति प्रत्यागत्य एतेन इतिहासस्य विषये गभीरं चिन्तनं भवति, युद्धस्य कष्टप्रद-पाठाः च मनसि धारयन्ति |. तत्सह, शान्तिः विकासः च कठिनतया प्राप्तः इति अपि अस्मान् बोधयति । अद्यतनसमाजस्य विकासस्य भागत्वेन ई-वाणिज्यस्य द्रुतवितरण-उद्योगस्य अपि शान्तिपूर्णे स्थिरे च वातावरणे विकासस्य आवश्यकता वर्तते।

भविष्ये ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य तीव्र-विकासः निरन्तरं भविष्यति इति अपेक्षा अस्ति । प्रौद्योगिक्याः निरन्तरं उन्नतिं कृत्वा बुद्धिमान् स्वचालितं च रसदसाधनानाम् अधिकव्यापकरूपेण उपयोगः भविष्यति, येन वितरणदक्षतायां सेवागुणवत्तायां च अधिकं सुधारः भविष्यति तस्मिन् एव काले सीमापार-ई-वाणिज्यस्य विकासेन ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगाय नूतनाः अवसराः, आव्हानानि च आनयिष्यन्ति |.

संक्षेपेण ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य विकासः सामाजिक-प्रगतेः सूक्ष्म-विश्वः अस्ति । जनानां कृते सुविधां जनयति चेदपि स्थायिविकासं प्राप्तुं स्वसमस्यानां निरन्तरं समाधानं कर्तुं अपि आवश्यकम् अस्ति । तथा च ऐतिहासिकघटनाभ्यः अपि अस्माभिः बुद्धिः, बलं च आकर्षितव्यं, वर्तमानं शान्तिपूर्णं वातावरणं पोषयितव्यं, सामाजिकविकासस्य प्रगतेः च संयुक्तरूपेण प्रवर्धनं कर्तव्यम् |.