सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> किशिदा-मन्त्रिमण्डलपरिवर्तनस्य उदयमानस्य सेवाउद्योगस्य च गुप्तः कडिः

किशिदा-मन्त्रिमण्डलपरिवर्तनस्य उदयमानस्य सेवाउद्योगस्य च गुप्तसम्बन्धः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रथमं किशिदा-मन्त्रिमण्डले परिवर्तनं जापानीराजनीत्यान्तर्गतं सत्तासङ्घर्षं नीतिसमायोजनं च प्रतिबिम्बयति । लिबरल् डेमोक्रेटिक पार्टी गुटस्य राजनैतिकधनसङ्ग्रहभोजस्य किकबैक्-घटनायाः कारणात् न केवलं किशिदा-महोदयस्य पदत्यागस्य निर्णयः अभवत्, अपितु जापानस्य राजनैतिकव्यवस्थायां गभीराः समस्याः अपि प्रकाशिताः एषा राजनैतिक-अशान्तिः जापानस्य आर्थिकनीतीः, विदेश-आर्थिक-व्यापार-सम्बन्धान् च प्रभावितं कर्तुं शक्नोति ।

विदेशेषु एक्स्प्रेस्-द्वार-द्वार-सेवा-उद्योगस्य कृते जापानं महत्त्वपूर्णा अन्तर्राष्ट्रीय-अर्थव्यवस्थारूपेण तस्य राजनैतिक-आर्थिक-वातावरणे परिवर्तनस्य प्रभावः निःसंदेहं भविष्यति |. यदि जापानस्य आर्थिकनीतयः समायोजिताः भवन्ति तर्हि सीमापारं ई-वाणिज्यस्य विकासं प्रभावितं कर्तुं शक्नोति, यस्य प्रभावः विदेशेषु द्रुतवितरणसेवानां माङ्गल्याः परिचालनप्रतिरूपे च भविष्यति उदाहरणार्थं, व्यापारनीतिपरिवर्तनेन शुल्केषु समायोजनं भवितुं शक्नोति, येन जापानदेशे प्रवेशस्य विदेशीयवस्तूनाम् मूल्यं वर्धते न्यूनीकरोति वा, उपभोक्तृणां क्रयणनिर्णयान्, द्रुतवितरणसेवानां परिचालनव्ययः च प्रभावितः भवति

तदतिरिक्तं राजनैतिक-अस्थिरता निवेशकानां विश्वासं अपि प्रभावितं कर्तुं शक्नोति । विदेशेषु एक्स्प्रेस्-द्वार-द्वार-सेवा-उद्योगे प्रायः रसद-अन्तर्गत-संरचना-निर्माणं, प्रौद्योगिकी-अनुसन्धानं विकासं च, विपण्य-विस्तारं च समाविष्टं बृहत्-मात्रायां पूंजी-निवेशस्य आवश्यकता भवति यदि निवेशकानां जापानीविपण्यस्य स्थिरतायाः विषये संदेहः भवति तर्हि ते सम्बन्धितक्षेत्रेषु निवेशं न्यूनीकर्तुं शक्नुवन्ति, अतः उद्योगस्य विकासस्य गतिः नवीनताक्षमता च प्रभाविता भवति

अपरं तु किशिदा-मन्त्रिमण्डले परिवर्तनेन अपि केचन अवसराः आनेतुं शक्यन्ते । नवीनं नेतृत्वं नवीनतां उद्यमशीलतां च प्रोत्साहयितुं नूतनानां आर्थिकप्रोत्साहननीतयः प्रवर्तयितुं शक्नोति, तथा च विदेशेषु एक्स्प्रेस्-द्वार-द्वार-सेवा-उद्योगस्य कृते अधिकं अनुकूलं विकास-वातावरणं प्रदातुं शक्नोति। यथा, एतत् रसद-ई-वाणिज्यक्षेत्रेषु समर्थनं वर्धयितुं, सम्बन्धितप्रौद्योगिकीनां अनुसन्धानं विकासं च अनुप्रयोगं च प्रवर्धयितुं, उद्योगस्य कार्यक्षमतां सेवागुणवत्तां च सुधारयितुम् अर्हति

तत्सह राजनैतिकपरिवर्तनेन सामाजिकमतस्य जनमानसिकतायां च परिवर्तनं भविष्यति । अनिश्चितसमये उपभोक्तारः आवश्यकवस्तूनि क्रेतुं विदेशेषु द्रुतवितरणादिषु सुविधाजनकशॉपिंगविधिषु अधिकं अवलम्बन्ते । एतेन अल्पकालीनरूपेण विदेशेषु एक्स्प्रेस्-द्वार-द्वार-सेवानां माङ्गं वर्धयितुं शक्यते, परन्तु दीर्घकालीनरूपेण उद्योगस्य विकासः अद्यापि उच्चगुणवत्तायुक्ताः, विश्वसनीयाः, कुशलाः च सेवाः निरन्तरं प्रदातुं तस्य क्षमतायाः उपरि निर्भरं भवति

सामान्यतया यद्यपि किशिदा-मन्त्रिमण्डले परिवर्तनं विशुद्धरूपेण राजनैतिकघटना इति प्रतीयते तथापि आर्थिकनीतिः, निवेशवातावरणं, सामाजिकमानसिकता इत्यादिभिः बहुभिः माध्यमैः विदेशेषु एक्स्प्रेस्-द्वार-द्वार-सेवा-उद्योगेन सह अस्य जटिलः सूक्ष्मः च सम्बन्धः अस्ति उद्योग-अभ्यासकानां सम्बन्धित-कम्पनीनां च राजनैतिक-गतिशीलता-विषये निकटतया ध्यानं दातुं, नित्यं परिवर्तमान-वातावरणे स्थायि-विकासं प्राप्तुं लचीलेन प्रतिक्रियां दातुं च आवश्यकता वर्तते |.