सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> किशिदा फुमियो इत्यस्य निवृत्तिः सीमापारव्यापारसेवानां च चौराहा

किशिदा फुमिओ इत्यस्य निवृत्ति-सीमापारव्यापारसेवानां च चौराहः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तस्मिन् एव काले वैश्विक-आर्थिक-मञ्चे सीमापार-व्यापार-सेवाः निरन्तरं विकसिताः परिवर्तनशीलाः च सन्ति । विदेशेषु द्वारे द्वारे द्रुतवितरणं महत्त्वपूर्णः भागः अस्ति, अपरिहार्यभूमिकां च निर्वहति । न केवलं जनानां उपभोगप्रकारं परिवर्तयति, अपितु अन्तर्राष्ट्रीयव्यापारप्रकारे अपि गहनः प्रभावः भवति ।

विदेशेषु द्वारे द्वारे द्रुतवितरणस्य उदयेन वैश्विकरसदजालस्य वर्धमानसुधारस्य लाभः भवति । कुशलपरिवहनव्यवस्था, उन्नतनिरीक्षणप्रौद्योगिकी च मालस्य राष्ट्रियसीमाः पारं कर्तुं समर्थयति तथा च उपभोक्तृभ्यः शीघ्रं सटीकतया च वितरितुं शक्नोति। एतेन उपभोक्तृभ्यः अधिकविकल्पाः सुविधा च प्राप्यते तथा च उच्चगुणवत्तायुक्तानां विदेशेषु उत्पादानाम् आग्रहः पूर्यते ।

परन्तु विदेशेषु द्वारे द्वारे द्रुतवितरणस्य अपि अनेकाः आव्हानाः सन्ति । सीमाशुल्कपरिवेक्षणं, करनीतिः च इत्यादयः विषयाः सीमापारं रसदव्यवस्थायां कतिपयानि अनिश्चितानि आनयन्ति । तत्सह, विभिन्नेषु देशेषु क्षेत्रेषु च उपभोगस्य आदतयः सांस्कृतिकभेदाः च विदेशेषु एक्स्प्रेस् वितरणसेवानां गुणवत्तां कार्यक्षमतां च प्रभावितयन्ति

फुमियो किशिडा इत्यस्य निर्वाचनात् निवृत्तेः राजनैतिकघटनायाः सन्दर्भे जापानस्य आर्थिकनीतिः व्यापारवातावरणं च परिवर्तयितुं शक्नोति। विदेशेषु द्वारे द्वारे द्रुतवितरणव्यापारस्य कृते एषः अवसरः अपि च आव्हानं च अस्ति ।

यदि जापानीसर्वकारः नूतननेतृत्वेन अन्यैः देशैः सह व्यापारसहकार्यं सुदृढं करोति, व्यापारनीतीनां अनुकूलनं च करोति तर्हि विदेशेषु द्वारे द्वारे द्रुतवितरणव्यापारस्य जापानीविपण्ये व्यापकविकासस्थानं प्राप्स्यति इति अपेक्षा अस्ति। प्रत्युत यदि व्यापारनीतयः कठिनाः भवन्ति तर्हि सीमापारं रसदस्य व्ययः कठिनता च वर्धयितुं शक्नोति, विदेशेषु द्वारे द्वारे द्रुतवितरणं प्रतिकूलरूपेण प्रभावितं कर्तुं शक्नोति

तदतिरिक्तं वैश्विक-आर्थिक-स्थितौ परिवर्तनस्य विदेशेषु द्वारे द्वारे द्रुत-वितरणस्य अपि परोक्ष-प्रभावः भविष्यति । आर्थिकवृद्धेः मन्दीकरणं व्यापारसंरक्षणवादस्य च उदयः इत्यादयः कारकाः उपभोक्तृमागधायां न्यूनतां जनयितुं शक्नुवन्ति, येन सीमापारं ई-वाणिज्यस्य विकासः प्रभावितः भविष्यति तथा च विदेशेषु द्वारं प्रति द्रुतवितरणस्य मात्रां अधिकं प्रभावितं करिष्यति।

एतासां आव्हानानां सामना कर्तुं विदेशेषु एक्स्प्रेस्-वितरण-कम्पनीनां सेवानां निरन्तरं नवीनतां अनुकूलनं च कर्तुं आवश्यकता वर्तते । विभिन्नदेशानां सर्वकारैः, प्रासंगिकसंस्थाभिः च सह संचारं सहकार्यं च सुदृढं कर्तुं, स्थानीयकायदानानां नियमानाञ्च अनुपालनं कर्तुं, द्रुतवितरणव्यापारस्य कानूनी-अनुरूपं च संचालनं सुनिश्चितं कर्तुं च। तस्मिन् एव काले वयं स्वस्य रसदप्रौद्योगिकीम् प्रबन्धनस्तरं च सुदृढं करिष्यामः, सेवागुणवत्तायां सुधारं करिष्यामः, परिचालनव्ययस्य न्यूनीकरणं करिष्यामः, विपण्यप्रतिस्पर्धां च वर्धयिष्यामः।

संक्षेपेण वक्तुं शक्यते यत् वैश्विक अर्थव्यवस्थायाः व्यापारस्य च पृष्ठभूमितः विदेशेषु द्वारे द्वारे द्रुतवितरणं निरन्तरं विकसितं परिवर्तमानं च भवति। अस्मिन् क्षेत्रे विकासप्रवृत्तीनां अनुकूलतायै विविधराजनैतिक-आर्थिककारकाणां प्रभावे अस्माभिः निकटतया ध्यानं दातव्यम् |