सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> विदेशेषु द्वारे द्वारे द्रुतवितरणस्य उन्मादः चुनौती च

विदेशेषु द्वारे द्वारे द्रुतवितरणस्य उन्मादः, आव्हानानि च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विदेशेषु द्वारे द्वारे द्रुतवितरणं यद्यपि सुविधां जनयति तथापि तस्य समक्षं आव्हानानां श्रृङ्खला अपि अस्ति । यथा, कठोर सीमाशुल्कविनियमाः संकुलविलम्बं वा अतिरिक्तशुल्कं वा जनयितुं शक्नुवन्ति ।

द्रुतवितरणसेवानां विषमगुणवत्ता अपि समस्या अस्ति । केचन द्रुतवितरणकम्पनयः परिवहनकाले संकुलानाम् अनुचितरूपेण रक्षणं कर्तुं शक्नुवन्ति, यस्य परिणामेण वस्तूनाम् क्षतिः भवति ।

तदतिरिक्तं विभिन्नेषु देशेषु क्षेत्रेषु च रसदमूलसंरचनायाः स्तरः बहु भिन्नः भवति । केषुचित् विकासशीलदेशेषु रसदजालं अपूर्णं भवति, वितरणदक्षता च न्यूना भवति ।

उपभोक्तृणां द्रुतवितरणस्य समयसापेक्षतायाः सटीकतायाश्च महती अपेक्षा भवति । एकदा पुटं विलम्बितं वा नष्टं वा जातं चेत् असन्तुष्टिः, शिकायतां च सुलभं भवति ।

एक्स्प्रेस् डिलिवरी कम्पनीनां दृष्ट्या एतेषां आव्हानानां सामना कर्तुं तेषां सेवागुणवत्तायां परिचालनदक्षतायां च निरन्तरं सुधारः करणीयः। सीमाशुल्केन सह संचारं सहकार्यं च सुदृढं करणं, रसदमार्गनियोजनस्य अनुकूलनं, वितरणकर्मचारिणां व्यावसायिकगुणवत्तायां सुधारः च सर्वे आवश्यकाः उपायाः सन्ति

उपभोक्तृणां कृते विदेशेषु द्रुतवितरणसेवानां चयनं कुर्वन् तेषां प्रासंगिकनीतिशुल्कं च पूर्णतया अवगन्तुं भवति, तथा च द्रुतवितरणकम्पनीनां प्रतिष्ठायाः मूल्याङ्कनस्य च विषये ध्यानं दातव्यम्

संक्षेपेण वक्तुं शक्यते यत् विदेशेषु द्वारे द्वारे द्रुतवितरणं जनानां कृते अधिकविकल्पान् सुविधां च आनयति तथापि कठिनतां दूरीकर्तुं स्थायिविकासं प्राप्तुं सर्वेषां पक्षानां संयुक्तप्रयत्नाः अपि आवश्यकाः सन्ति