सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "जापानी भूकम्पस्य पूर्वचेतावनी तथा पारराष्ट्रीय रसदसेवानां सम्भाव्यं परस्परं गूंथनं"

"जापानी भूकम्पस्य पूर्वचेतावनी तथा पारराष्ट्रीयरसदसेवानां सम्भाव्यं परस्परं गूंथनं"।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विदेशेषु द्वारे द्वारे द्रुतवितरणं, पारराष्ट्रीयरसदसेवानां महत्त्वपूर्णरूपेण, जनानां कृते महतीं सुविधां प्राप्तवती अस्ति । एतत् भौगोलिकप्रतिबन्धान् भङ्गयति, उपभोक्तृभ्यः विश्वस्य सर्वेभ्यः उत्पादेभ्यः सहजतया प्रवेशं कर्तुं शक्नोति । परन्तु अस्याः सेवायाः पृष्ठतः जटिलाः रसदजालाः, सीमाशुल्कनीतयः, परिवहनसुरक्षा इत्यादयः विषयाः सन्ति ।

जापानी-भूकम्प-चेतावनी-सम्बद्धे वयं चिन्तयितुं शक्नुमः यत् प्राकृतिक-आपदादि-आपातकालस्य सम्मुखे विदेशेषु द्वारे द्वारे द्रुत-वितरण-सेवाः कथं प्रभाविताः भविष्यन्ति |. प्रथमं भूकम्पादि आपदाः परिवहनं लकवाग्रस्तं कृत्वा रसदपरिवहनरेखाः अवरुद्ध्य स्थापयितुं शक्नुवन्ति । अस्य अर्थः अस्ति यत् विदेशेषु द्रुतप्रसवस्य परिवहनसमयः महत्त्वपूर्णतया विस्तारितः भवितुम् अर्हति, तथा च संकुलानाम् अपि विलम्बः अथवा नष्टः भवितुम् अर्हति ।

अपि च भूकम्पेन रसदस्य आधारभूतसंरचनायाः क्षतिः भवितुम् अर्हति । यदि गोदामानि वितरणकेन्द्राणि च इत्यादीनि सुविधानि क्षतिग्रस्ताः भवन्ति तर्हि तत् प्रत्यक्षवितरणस्य भण्डारणं वितरणं च प्रत्यक्षतया प्रभावितं करिष्यति। एतस्याः स्थितिः सामना कर्तुं रसदकम्पनीभिः पूर्वमेव आपत्कालीनयोजनानि निर्मातव्यानि, आधारभूतसंरचनायाः भूकम्पप्रतिरोधं सुदृढं कर्तुं, बैकअप-रसद-चैनेल्-स्थापनं च आवश्यकम्

तस्मिन् एव काले भूकम्पोत्तर-उद्धार-पुनर्निर्माण-प्रयासाः अपि रसद-सम्पदां महतीं माङ्गं जनयिष्यन्ति । चिकित्सासामग्री, खाद्यसामग्री, निर्माणसामग्री इत्यादीनां तत्कालीनवस्तूनाम् परिवहनं प्राथमिकता भविष्यति, येन विदेशेषु द्रुतप्रसवस्य संसाधनविनियोगः निपीडितः भवितुम् अर्हति

तदतिरिक्तं उपभोक्तृदृष्ट्या भूकम्पादिविपदानां समये विदेशेषु द्रुतवितरणस्य माङ्गल्यं परिवर्तयितुं शक्यते । केषाञ्चन अनावश्यकवस्तूनाम् क्रयणं न्यूनीभवति, आपत्कालीनसामग्रीणां, दैनन्दिनावश्यकवस्तूनाञ्च माङ्गल्यं वर्धयितुं शक्यते । रसदकम्पनीनां विपण्यमागधायां परिवर्तनस्य अनुसारं द्रुतवितरणसेवानां सामग्रीं, केन्द्रीकरणं च शीघ्रं समायोजयितुं आवश्यकम् अस्ति।

आपदानां सम्मुखे विदेशेषु द्रुतवितरणसेवानां स्थिरतां विश्वसनीयतां च सुधारयितुम् रसदकम्पनयः विभिन्नदेशानां सर्वकारैः, प्रासंगिकसंस्थाभिः च सह सहकार्यं सुदृढं कर्तुं शक्नुवन्ति सूचनासाझेदारीतन्त्रं स्थापयित्वा वयं विभिन्नस्थानेषु आपदास्थितीनां, यातायातस्य च स्थितिं ज्ञातुं शक्नुमः, येन रसदमार्गानां उत्तमयोजना, संसाधनानाम् आवंटनं च भवति

तदतिरिक्तं प्रौद्योगिकी नवीनता अपि आव्हानानां सामना कर्तुं कुञ्जी अस्ति । रसददत्तांशस्य वास्तविकसमयविश्लेषणं भविष्यवाणीं च कर्तुं बृहत्दत्तांशस्य, कृत्रिमबुद्धेः इत्यादीनां प्रौद्योगिकीनां उपयोगेन सम्भाव्यजोखिमानां समस्यानां च पूर्वमेव पहिचानं कृत्वा तेषां समाधानार्थं तदनुरूपं उपायं कर्तुं शक्यते यथा, ऐतिहासिकदत्तांशस्य, मौसमविज्ञानस्य च सूचनानां विश्लेषणं कृत्वा वयं रसदव्यवस्थायां आपदानां सम्भाव्यप्रभावस्य पूर्वानुमानं कर्तुं शक्नुमः, परिवहनयोजनानां च पूर्वमेव समायोजनं कर्तुं शक्नुमः

संक्षेपेण जापानदेशस्य भूकम्पचेतावनी अस्मान् स्मारयति यत् पारराष्ट्रीय-रसद-सेवाभिः सह समाजस्य सर्वेषु पक्षेषु प्राकृतिक-आपदानां प्रभावे ध्यानं दातव्यम् |. विदेशेषु द्वारे द्वारे द्रुतवितरणं यद्यपि अस्माकं सुविधां जनयति तथापि सेवायाः गुणवत्तां स्थिरतां च सुनिश्चित्य विविधसंभाव्यचुनौत्यैः सह निरन्तरं निबद्धुं अपि आवश्यकता वर्तते।