समाचारं
समाचारं
Home> उद्योगसमाचारः> विदेशेषु द्वारे द्वारे द्रुतवितरणं करपरिवर्तनस्य रहस्यं च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विदेशेषु द्वारे द्वारे द्रुतवितरणस्य तीव्रविकासेन उपभोक्तृभ्यः अधिकविकल्पाः, सुविधा च प्राप्ता अस्ति । उपभोक्तारः विविधग्राहकानाम् आवश्यकतानां पूर्तये विश्वस्य सर्वेभ्यः उत्पादानाम् क्रयणं सुलभतया कर्तुं शक्नुवन्ति । परन्तु अस्य पृष्ठे केचन आर्थिककरविषया अपि निगूढाः सन्ति ।
उद्यमदृष्ट्या विदेशेषु द्रुतवितरणव्यापारस्य वृद्ध्या उद्यमानाम् कृते नूतनाः लाभवृद्धिबिन्दवः आगताः। विदेशेषु विपणानाम् विस्तारं कृत्वा, आपूर्तिशृङ्खलाप्रबन्धनस्य अनुकूलनं कृत्वा, व्ययस्य न्यूनीकरणेन च कम्पनीभिः लाभः वर्धितः । परन्तु अस्मिन् क्रमे प्राधान्यकरनीतीनां कार्यान्वयनेन उद्यमानाम् करभारः न्यूनीकृतः । एतेन यद्यपि किञ्चित्पर्यन्तं व्यापारः वर्धितः तथापि करराजस्वस्य उपरि अपि प्रभावः अभवत् ।
निवासिनः कृते विदेशेषु द्वारे द्वारे द्रुतवितरणेन तेषां प्रियवस्तूनि अधिकसस्तीमूल्येषु क्रेतुं शक्यन्ते, येन तेषां जीवनस्य गुणवत्तायां सुधारः भवति तस्मिन् एव काले निवासिनः आयस्य वृद्धिः विविधकारणानां कारणेन भवितुम् अर्हति, यथा रोजगारस्य अवसरानां वृद्धिः, वेतनस्तरस्य वृद्धिः च परन्तु न्यूनकरराजस्वः लोकसेवाप्रदानं समाजकल्याणस्य सुरक्षां च प्रभावितं कर्तुं शक्नोति ।
आर्थिकविकासस्य प्रवर्धनार्थं प्राधान्यकरशुल्कनीतयः महत्त्वपूर्णां भूमिकां निर्वहन्ति । एतत् निगमनवाचारं निवेशं च प्रोत्साहयति औद्योगिक उन्नयनं परिवर्तनं च प्रवर्धयति । परन्तु कार्यान्वयनप्रक्रियायाः कालखण्डे करनीतेः स्थायित्वं सुनिश्चित्य करकमीकरणस्य शुल्ककमीकरणस्य च वित्तराजस्वस्य च सम्बन्धस्य सन्तुलनं अपि आवश्यकम् अस्ति
तदतिरिक्तं विदेशेषु द्रुतवितरणव्यापारस्य विकासेन रसद-उद्योगे अपि गहनः प्रभावः अभवत् । रसदकम्पनीनां वर्धमानमागधां पूरयितुं परिवहनदक्षतायां सेवागुणवत्तायां च निरन्तरं सुधारस्य आवश्यकता वर्तते। तत्सह, उपभोक्तृअधिकारस्य रक्षणार्थं, विपण्यां निष्पक्षप्रतिस्पर्धायाः च रक्षणार्थं प्रासंगिकपरिवेक्षणस्य, मानदण्डानां च निरन्तरं सुधारस्य आवश्यकता वर्तते।
अन्तर्राष्ट्रीयव्यापारस्य दृष्ट्या विदेशेषु द्रुतवितरणस्य उदयेन पारम्परिकव्यापारप्रतिरूपे अपि परिवर्तनं जातम् । सीमापार-ई-वाणिज्यस्य विकासेन लघुमध्यम-उद्यमानां कृते अन्तर्राष्ट्रीय-प्रतियोगितायां भागं ग्रहीतुं अधिकाः अवसराः प्राप्ताः, परन्तु अन्तर्राष्ट्रीय-व्यापार-नियमानाम्, कर-संग्रहण-प्रशासनस्य च कृते नूतनाः आव्हानाः अपि उत्पन्नाः
संक्षेपेण, विदेशेषु द्रुतवितरणव्यापारस्य विकासस्य निगमलाभवृद्धेः, निवासिनः आयकरस्य च न्यूनतायाः च मध्ये जटिलः सम्बन्धः अस्ति अर्थव्यवस्थायाः स्वस्थविकासं करराजस्वस्य स्थिरवृद्धिं च प्रवर्धयितुं विविधकारकाणां व्यापकरूपेण विचारः करणीयः, उचितनीतयः च निर्मातव्याः।