समाचारं
समाचारं
Home> Industry News> इन्डोनेशियायाः स्मार्टरेलव्यवस्थायाः सीमापार-रसदसेवानां च मध्ये सम्भाव्यः अन्तरक्रिया
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
इन्डोनेशिया-राष्ट्रपतिः जोको विडोडो-महोदयस्य स्मार्ट-रेल-व्यवस्थायाः अनुभवः कृतः इति घटना विदेशेषु द्वारे द्वारे द्रुत-वितरण-क्षेत्रात् दूरं दृश्यते तथापि यदि भवान् गभीरं चिन्तयति तर्हि सम्भाव्यः सम्पर्कः अस्ति इति। नगरीयपरिवहनस्य एकः कुशलः प्रकारः इति नाम्ना स्मार्टरेलव्यवस्थायाः पृष्ठतः उन्नतप्रौद्योगिकी प्रबन्धनसंकल्पना च सीमापारं रसदसेवासु नूतनं बोधं आनेतुं शक्नुवन्ति।
सर्वप्रथमं स्मार्टरेलव्यवस्थायाः बुद्धिमान् प्रेषणं सटीकं च स्थितिनिर्धारणप्रौद्योगिकी विदेशेषु द्रुतवितरणस्य परिवहनमार्गनियोजनाय सन्दर्भं दातुं शक्नोति। वास्तविकसमये यातायातसूचनाः प्राप्य परिवहनमार्गाणां अनुकूलनं कृत्वा द्रुतवितरणस्य वितरणवेगः सटीकता च सुधरितुं शक्यते, परिवहनकाले विलम्बः हानिः च न्यूनीकर्तुं शक्यते
द्वितीयं, स्मार्टरेलव्यवस्थायाः कुशल ऊर्जा-उपयोगः पर्यावरण-अनुकूल-निर्माणं च सीमापार-रसदस्य स्थायि-विकासाय विचारान् अपि प्रदाति विदेशेषु एक्स्प्रेस् परिवहने ऊर्जायाः उपभोगस्य न्यूनीकरणं कार्बन उत्सर्जनस्य न्यूनीकरणं च उद्योगविकासाय महत्त्वपूर्णाः दिशाः सन्ति । पर्यावरण-अनुकूल-परिवहन-पद्धतीनां, पैकेजिंग-सामग्रीणां च उपयोगः न केवलं पर्यावरण-संरक्षणस्य सामाजिक-आवश्यकतानां पूर्तये, अपितु कम्पनीयाः सामाजिक-प्रतिबिम्बं अपि वर्धयितुं शक्नोति
अपि च स्मार्टरेलव्यवस्थायाः सुरक्षापरिपाटाः, निगरानीयव्यवस्था च विदेशेषु द्रुतगत्या परिवहनस्य समये सुरक्षां वर्धयितुं शक्नोति । परिवहनकाले मालस्य सुरक्षां सुनिश्चित्य चोरीक्षतिजोखिमं न्यूनीकर्तुं उन्नतनिरीक्षणप्रौद्योगिक्याः वास्तविकसमयनिरीक्षणप्रणालीनां च उपयोगं कुर्वन्तु।
परन्तु विदेशेषु एक्स्प्रेस्-द्वार-द्वार-सेवासु स्मार्ट-रेल-व्यवस्थायाः लाभस्य प्रयोगे अद्यापि केचन आव्हानाः सन्ति ।
एकतः विभिन्नेषु देशेषु क्षेत्रेषु च कानूनानां, नियमानाम्, नीतिमानकानां च भेदाः सन्ति, सीमापार-रसद-सेवानां जटिल-नियामक-वातावरणस्य निवारणस्य आवश्यकता वर्तते मालस्य परिवहनविधेः चयनस्य, सीमाशुल्कनिष्कासनप्रक्रियायाः च दृष्ट्या प्रत्येकस्य देशस्य नियमानाम् कठोरपालनं आवश्यकं यत् द्रुतवितरणं गन्तव्यस्थानं सुचारुतया प्राप्तुं शक्नोति इति सुनिश्चितं भवति
अपरपक्षे प्रौद्योगिक्याः अनुप्रयोगः एकीकरणं च रात्रौ एव न भवति । स्मार्टरेलव्यवस्थासम्बद्धानां प्रौद्योगिकीनां विद्यमानरसदसंरचनानां सूचनाप्रणालीनां च सह एकीकरणाय पूंजीनिवेशस्य, तकनीकीबलस्य च बृहत्निवेशस्य आवश्यकता वर्तते। तत्सह, निर्विघ्न-डॉकिंग्, कुशल-सहकार्यं च प्राप्तुं भिन्न-भिन्न-प्रौद्योगिकीनां मध्ये संगततायाः विषयेषु अपि समाधानं करणीयम् ।
अनेकचुनौत्यस्य सामना कृत्वा अपि प्रौद्योगिक्याः निरन्तरं उन्नतिः अन्तर्राष्ट्रीयसहकार्यस्य सुदृढीकरणेन च सीमापारं रसदसेवाः गुणात्मकं कूर्दनं प्राप्तुं शक्नुवन्ति इति अपेक्षा अस्ति भविष्ये वयं विदेशेषु अधिकबुद्धिमान्, कुशलाः, पर्यावरण-अनुकूलाः, सुरक्षिताः च गृहे द्वारे सेवां प्रदातुं द्रष्टुं शक्नुमः, येन वैश्विक-अर्थव्यवस्थायाः, जनानां जीवनस्य च विकासाय अधिका सुविधा भविष्यति |.
संक्षेपेण, इन्डोनेशियादेशस्य स्मार्टरेलव्यवस्थायाः विकासेन विदेशेषु एक्स्प्रेस्-वितरणसेवानां कृते नूतनाः चिन्तन-दृष्टिकोणाः सम्भाव्य-विकास-अवकाशाः च प्राप्यन्ते स्वस्य उन्नतप्रौद्योगिक्याः प्रबन्धन-अनुभवस्य च आकर्षणं कृत्वा सीमापार-रसद-उद्योगः उत्तम-श्वः आरम्भं करिष्यति इति अपेक्षा अस्ति |.