सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "एक्सप्रेस् डिलिवरी उद्योगे नकलीविरोधी संकटः गुप्तचिन्ता च: घटनायाः पृष्ठतः चिन्तनम्"

"नकली-विरोधी संकटः, द्रुत-वितरण-उद्योगस्य गुप्तचिन्ता च: घटनायाः पृष्ठतः चिन्तनम्"।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विदेशेषु द्वारे द्वारे द्रुतवितरणसेवाः जनानां कृते सुविधां आनयन्ति चेदपि तेषां समक्षं आव्हानानां श्रृङ्खला अपि भवति । रसदलिङ्कानां जटिलतायाः आरभ्य सीमाशुल्कनीतीनां सख्तनियन्त्रणपर्यन्तं, एक्सप्रेस्वितरणसुरक्षायाः समयसापेक्षतायाः च विषये उपभोक्तृणां चिन्तापर्यन्तं प्रत्येकं लिङ्क् सम्पूर्णसेवायाः गुणवत्तां उपयोक्तृअनुभवं च प्रभावितं कर्तुं शक्नोति

यावत् रसदस्य विषयः अस्ति, सीमापारं परिवहनं विमानयानं, समुद्रयानं, स्थलपरिवहनम् इत्यादीनां बहुविधयानविधानानां संयोजनं भवति एकदा समन्वयकार्यस्य समस्या भवति तदा तस्य कारणेन संकुलविलम्बः, हानिः वा क्षतिः अपि भवितुम् अर्हति ।एतेन निःसंदेहं उपभोक्तृभ्यः महत् कष्टं भवति, अपि च द्रुतवितरणकम्पनीनां परिचालनक्षमतायाः उच्चतराः आवश्यकताः अपि अग्रे स्थापिताः भवन्ति ।

सीमाशुल्कनीतयः अपि विदेशतः द्वारे द्वारे द्रुतवितरणं प्रभावितं कुर्वन्तः महत्त्वपूर्णः कारकः अस्ति । विभिन्नेषु देशेषु क्षेत्रेषु च आयातितवस्तूनाम् विषये भिन्नाः नियमाः प्रतिबन्धाः च सन्ति, यत्र करनीतिः, निषिद्धवस्तूनाम् सूचीः इत्यादयः सन्ति । कूरियरकम्पनीनां एतासां नीतीनां परिचितं भवितुं, तेषां सख्यं पालनं च आवश्यकं भवति, अन्यथा संकुलं निरुद्धं भवितुम् अर्हति अथवा अतिरिक्तशुल्कं भवितुं शक्नोति।एतेन न केवलं द्रुतवितरणकम्पनीनां परिचालनव्ययः वर्धते, अपितु उपभोक्तारः असन्तुष्टाः अपि भवितुम् अर्हन्ति ।

द्रुतप्रसवसुरक्षाविषये उपभोक्तृणां चिन्तानां अवहेलना कर्तुं न शक्यते । ऑनलाइन-शॉपिङ्ग् इत्यस्य लोकप्रियतायाः कारणात् व्यक्तिगतसूचनायाः लीकेजस्य जोखिमः वर्धमानः अस्ति । विदेशेषु द्वारे द्रुतवितरणस्य प्रक्रियायां उपभोक्तृणां व्यक्तिगतसूचनायाः दुरुपयोगः न भवति इति कथं सुनिश्चितं कर्तव्यं तत् समाधानं कर्तुं तात्कालिकसमस्या अभवत्।तस्मिन् एव काले उपभोक्तारः संकुलेषु स्थापितानां वस्तूनाम् गुणवत्तायाः प्रामाणिकतायाश्च विषये अपि संशयं कुर्वन्ति, येन द्रुतवितरण-उद्योगस्य विश्वसनीयतायाः विकासाय च सम्भाव्यं खतरा भवति

"२८ वर्षीयस्य उपनिदेशकस्तरस्य" संवर्गस्य नकलीकार्यस्य दमनस्य घटनायाः तुलने यद्यपि विदेशेषु द्रुतप्रसवस्य समस्याः भिन्नप्रकृतयः सन्ति तथापि ते सर्वे विविधानि हानिकारकाणि प्रतिबिम्बयन्ति ये अस्य शर्तस्य अन्तर्गतं उत्पद्यन्ते सूचना विषमता तथा अपूर्ण पर्यवेक्षण .

"नकलीविरोधी" घटनायां मिथ्या रिज्यूमे सूचना च जनसमूहं भ्रमितं कृत्वा समाजे निष्पक्षप्रतिस्पर्धायाः वातावरणं नष्टं कृतवान् विदेशेषु एक्स्प्रेस् वितरणस्य क्षेत्रे अमानकसञ्चालनं प्रबन्धनं च उपभोक्तृणां हानिम् अपि जनयितुं शक्नोति तथा च उद्योगस्य स्वस्थविकासं प्रभावितं कर्तुं शक्नोति।अतः सामाजिकन्यायस्य उद्योगव्यवस्थायाः च निर्वाहार्थं पर्यवेक्षणस्य सूचनापारदर्शितायाः च सुदृढीकरणं, सुदृढऋणव्यवस्थायाः स्थापना च महत्त्वपूर्णा अस्ति।

विदेशेषु द्रुतवितरणकम्पनीनां कृते सेवागुणवत्तासुधारार्थं तेषां रसदप्रक्रियाणां निरन्तरं अनुकूलनं, सीमाशुल्कैः सह संचारं सहकार्यं च सुदृढं कर्तुं, सूचनासुरक्षायां, संकुलसंरक्षणे च निवेशं वर्धयितुं आवश्यकता वर्ततेएवं एव वयं उपभोक्तृणां विश्वासं प्राप्तुं शक्नुमः, तीव्रविपण्यस्पर्धायां च अजेयः तिष्ठामः ।

संक्षेपेण, भवेत् "नकली-विरोधी" घटना अथवा विदेशेषु एक्स्प्रेस्-द्वार-द्वार-सेवा, सामाजिक-घटनानां पृष्ठतः सारं प्रति ध्यानं दत्त्वा सामाजिक-निष्पक्षतां, न्यायं, स्थायि-विकासं च प्राप्तुं नियमनं प्रबन्धनं च सुदृढं कर्तुं स्मरणं क्रियते |.