सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> कैलिफोर्निया-देशस्य स्वायत्त-वाहनचालनस्य मानवयुक्तपरीक्षणं तथा च सीमापार-रसदस्य नूतनाः अवसराः

कैलिफोर्निया-देशस्य स्वयमेव चालयन् मानवयुक्तपरीक्षणं सीमापार-रसदस्य च नूतनाः अवसराः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्वायत्तवाहनचालनप्रौद्योगिक्याः विकासस्य उद्देश्यं यातायातदक्षतां सुरक्षां च सुधारयितुम् अस्ति । WeRide Zhixing इत्यनेन कैलिफोर्निया-देशे मानवयुक्तं परीक्षण-अनुज्ञापत्रं प्राप्तम्, यत् अन्तर्राष्ट्रीय-मञ्चे चीनस्य स्वायत्त-वाहनचालन-प्रौद्योगिक्याः कृते महत्त्वपूर्णं कदमम् अस्ति । एतेन न केवलं प्रौद्योगिक्याः अधिकपरिपक्वतां प्रवर्धयितुं साहाय्यं भविष्यति, अपितु भविष्ये जनानां यात्रायाः मार्गः अपि परिवर्तयितुं शक्यते ।

तत्सह विदेशेषु एक्स्प्रेस्-द्वार-द्वार-सेवाः अपि निरन्तरं विकसिताः सन्ति । ई-वाणिज्यस्य वैश्विकविकासेन सह उपभोक्तृणां विदेशेषु उत्पादानाम् आग्रहः दिने दिने वर्धमानः अस्ति । द्रुतगतिः, सटीकः, सुरक्षिता च द्रुतवितरणसेवाः प्रमुखाः अभवन् । अस्य पृष्ठतः रसदप्रौद्योगिक्याः निरन्तरं नवीनता, अनुकूलनं च अस्ति ।

विदेशेषु द्वारे द्वारे द्रुतवितरणसेवानां कृते रसदप्रौद्योगिक्याः उन्नतिः महत्त्वपूर्णा अस्ति । गोदामप्रबन्धनात् आरभ्य परिवहनमार्गनियोजनपर्यन्तं अन्तिममाइलवितरणं यावत् प्रत्येकं लिङ्कं सटीकं तकनीकीसमर्थनं आवश्यकं भवति । यथा, बुद्धिमान् एल्गोरिदम् इत्यनेन माङ्गं पूर्वानुमानं कर्तुं, सूचीं अनुकूलितुं, इष्टतमपरिवहनमार्गाणां योजनां कर्तुं च बृहत्दत्तांशविश्लेषणस्य उपयोगं कुर्वन्तु ।

अस्मिन् क्रमे स्वायत्तवाहनप्रौद्योगिक्याः अपि रसद-उद्योगे परिवर्तनं भवितुम् अर्हति । कल्पयतु यत् भविष्ये द्रुतवितरणवाहनानि स्वायत्तरूपेण चालयितुं शक्नुवन्ति, येन न केवलं परिवहनदक्षतायां सुधारः भवति, अपितु श्रमव्ययस्य मानवदोषाणां च न्यूनीकरणं भवति चालकरहिताः वितरणवाहनानि रात्रौ वा प्रतिकूलमौसमस्थितौ वा कार्यं निरन्तरं कर्तुं शक्नुवन्ति येन संकुलं समये एव वितरितं भवति इति सुनिश्चितं भवति।

तथापि एतस्य दृष्टेः साक्षात्कारः सुलभः न भविष्यति । स्वायत्तवाहनप्रौद्योगिक्याः अद्यापि कानूनीपरिवेक्षणं, तकनीकीविश्वसनीयता, जनस्वीकृतिः च इत्यादीनां बहूनां आव्हानानां सामना भवति । तथैव विदेशेषु द्वारे द्वारे द्रुतवितरणसेवासु अपि काश्चन समस्याः सन्ति, यथा बोझिलाः सीमाशुल्कनिष्कासनप्रक्रियाः, सीमापारं रसदव्ययः च उच्चः

एतान् विघ्नान् अतितर्तुं सर्वेषां पक्षेषु मिलित्वा कार्यं कर्तव्यम् । स्वायत्तवाहनचालनप्रौद्योगिक्याः रसद-उद्योगस्य च स्वस्थविकासस्य मार्गदर्शनाय सर्वकारीयविभागैः उचितनीतयः नियमाः च निर्मातव्याः। उद्यमानाम् अनुसन्धानविकासयोः निवेशं वर्धयितुं प्रौद्योगिक्याः सेवायाः च गुणवत्तायां सुधारः करणीयः। उपभोक्तृभिः नूतनानां प्रौद्योगिकीनां कृते अपि निश्चितसहिष्णुतां समर्थनं च दातव्यम्।

संक्षेपेण, चीनीयस्वायत्तवाहनकम्पनीं WeRide इत्यस्य मानवयुक्तपरीक्षणार्थं कैलिफोर्निया-देशस्य अनुमोदनं अस्मान् परिवहनस्य, रसदस्य च क्षेत्रे उज्ज्वलं भविष्यं दर्शयति |. विदेशेषु द्वारे द्वारे द्रुतवितरणसेवासु अपि जनानां वर्धमानानाम् आवश्यकतानां पूर्तये प्रौद्योगिकीनवाचारेन चालितसेवास्तरस्य सुधारः निरन्तरं भविष्यति इति अपेक्षा अस्ति।