सम्पर्कसङ्ख्याः १.0755-27206851

गृह> उद्योगसमाचारः> चीनदेशे जनरल् मोटर्स् इत्यस्य व्यापारपरिवर्तनस्य तथा विदेशेषु द्वारे द्वारे द्रुतवितरणस्य घटनायाः च सम्भाव्यसम्बन्धः

चीनदेशे जनरल् मोटर्स् इत्यस्य व्यापारपरिवर्तनस्य तथा विदेशेषु द्वारे द्वारे द्रुतवितरणस्य घटनायाः च सम्भाव्यसम्बन्धः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रथमं जनरल् मोटर्स् तथा SAIC इत्येतयोः सहकार्यस्य सुदृढीकरणं पश्यामः । एतेन चीनीयविपण्ये द्वयोः पक्षयोः महत्त्वं रणनीतिकसमायोजनं च प्रतिबिम्बितम् अस्ति । विश्वस्य बृहत्तमः वाहनग्राहकविपण्यत्वेन चीनदेशः घोरप्रतिस्पर्धायाः सामनां कुर्वन् अस्ति । एसएआईसी इत्यनेन सह निकटसहकार्यस्य माध्यमेन जनरल् मोटर्स् इत्यस्य उद्देश्यं भवति यत् मार्केट्-माङ्गल्याः अनुकूलतां प्राप्तुं तथा च उपभोक्तृ-प्राथमिकतानां अनुरूपं अधिकं उत्पादं प्रक्षेपणं कर्तुं शक्नोति । अस्य सहकार्यस्य गहनीकरणं विपण्यपरिवर्तनस्य सकारात्मकप्रतिक्रिया अस्ति ।

विदेशेषु द्वारे द्वारे द्रुतवितरणस्य उदये अपि एतादृशाः चालनकारकाः सन्ति । ई-वाणिज्यस्य तीव्रविकासेन उपभोक्तृणां शॉपिङ्गस्य सुविधायाः समयसापेक्षतायाः च अधिकानि आवश्यकतानि सन्ति । विदेशेषु द्वारे द्वारे द्रुतवितरणसेवाः यथा समयः आवश्यकाः तथा उद्भूताः, येन जनानां गृहं न निर्गत्य वैश्विकवस्तूनि क्रेतुं इच्छा तृप्तवती।

आपूर्तिशृङ्खलायाः दृष्ट्या जीएम तथा विदेशेषु द्वारे द्वारे एक्स्प्रेस् वितरणं च समानचुनौत्यस्य अवसरस्य च सामनां कुर्वन्ति । उभयोः सफलतायै कुशलं आपूर्तिशृङ्खलाप्रबन्धनं महत्त्वपूर्णम् अस्ति । जनरल् मोटर्स् इत्यस्य कृते सुचारुरूपेण उत्पादनं निर्वाहयितुम् भागानां समये आपूर्तिः सुनिश्चितः करणीयः यत् विदेशेषु द्वारे द्वारे द्रुतवितरणसेवासु एतत् सुनिश्चितं कर्तव्यं यत् उपभोक्तृभ्यः शीघ्रं सटीकतया च मालस्य वितरणं कर्तुं शक्यते। अस्मिन् क्रमे रसदप्रौद्योगिक्याः नवीनता, अनुकूलनं च प्रमुखं जातम् ।

विपणनस्य दृष्ट्या जनरल् मोटर्स् तथा विदेशेषु एक्स्प्रेस् डिलिवरी इत्येतयोः अपि परस्परं किमपि शिक्षितुं शक्यते । जनरल् मोटर्स् ब्राण्ड् जागरूकतां वर्धयितुं विविधविपणनपद्धतीनां उपयोगं करोति तथा च विदेशेषु द्वारे द्वारे द्रुतवितरणसेवाः ग्राहकानाम् आकर्षणार्थं उच्चगुणवत्तायुक्तानां सेवानां प्रतिष्ठायाः च उपरि निर्भराः भवन्ति उभयोः उपभोक्तृआवश्यकतानां मनोविज्ञानस्य च समीचीनतया ग्रहणं कृत्वा प्रभावीविपणनरणनीतयः निर्मातुं आवश्यकता वर्तते।

तदतिरिक्तं नीतिवातावरणस्य जनरल् मोटर्स् तथा विदेशेषु द्वारे द्वारे द्रुतवितरणं च महत्त्वपूर्णः प्रभावः भवति । वाहन-उद्योगे सर्वकारस्य नीति-समायोजनं चीनीय-बाजारे जनरल्-मोटर्स्-इत्यस्य विकास-रणनीतिं प्रभावितं कर्तुं शक्नोति; सेवाः ।

सामान्यतया जनरल् मोटर्स् तथा एसएआईसी इत्येतयोः मध्ये सहकार्यस्य सुदृढीकरणं विदेशेषु द्वारे द्वारे एक्स्प्रेस् वितरणस्य उदयः च सर्वं वैश्विक-आर्थिक-एकीकरणस्य पृष्ठभूमितः, विपण्य-माङ्गल्याः परिवर्तनस्य च कारणम् अस्ति यद्यपि ते भिन्नक्षेत्रस्य सन्ति तथापि ते बहुषु पक्षेषु समानाः सन्ति, तयोः मध्ये सम्भाव्यसम्बन्धाः, परस्परप्रभावाः च सन्ति