सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> विदेशेषु एक्स्प्रेस् वितरणस्य उद्योगविकासस्य च परस्परं संयोजनम् : नवीनाः अवसराः चुनौतयः च

विदेशेषु एक्स्प्रेस् वितरणस्य उद्योगविकासस्य च परस्परं संयोजनम् : नवीनाः अवसराः चुनौतीश्च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सर्वप्रथमं विदेशेषु द्रुतगतिना वितरणस्य कुञ्जी रसदस्य परिवहनस्य च कडिः अस्ति । सीमापारयानस्य दीर्घदूरं भवति, तत्र विभिन्नेषु देशेषु क्षेत्रेषु च नियमाः, नीतयः, जटिलाः परिवहनविधयः च सन्ति । समुद्रपरिवहनस्य, विमानयानस्य, स्थलपरिवहनस्य च प्रत्येकस्य स्वकीयाः लाभाः हानिः च सन्ति यत् व्ययस्य न्यूनीकरणाय, कार्यक्षमतायाः उन्नयनार्थं च समुचितयानपद्धतिं कथं चयनीयम् इति एषः प्रश्नः यस्य विषये विदेशेषु एक्स्प्रेस् कम्पनीभिः गभीरं चिन्तनीयम्।

तदतिरिक्तं सीमाशुल्कनिष्कासनमपि महत्त्वपूर्णं कडिम् अस्ति । देशेषु भिन्नाः सीमाशुल्कनीतयः सन्ति, मालस्य कृते भिन्नाः नियामकानाम् आवश्यकताः च सन्ति । अशुद्धघोषणा अपूर्णदस्तावेजाः च संकुलानाम् विलम्बं वा जब्धं वा कर्तुं शक्नुवन्ति, येन द्रुतवितरणकम्पनीनां व्यावसायिकतायाः सेवागुणवत्तायाः च उच्चमागधाः भवन्ति

तस्मिन् एव काले उपभोक्तृणां विदेशेषु द्रुतवितरणस्य सेवागुणवत्तायाः विषये अधिकाधिकाः अपेक्षाः सन्ति । द्रुतं सटीकं च वितरणं, उत्तमाः संकुलनिरीक्षणसेवाः, विक्रयानन्तरं प्रसंस्करणं च उपभोक्तृणां ध्यानस्य केन्द्रबिन्दुः अस्ति । यदि कश्चन कूरियर-कम्पनी एतासां आवश्यकतानां पूर्तये असफलतां प्राप्नोति तर्हि तस्याः ग्राहकानाम् विश्वासः नष्टः भवितुम् अर्हति ।

तकनीकीदृष्ट्या सूचनानिर्माणं विदेशेषु द्रुतवितरणस्य विकासाय महत्त्वपूर्णं समर्थनम् अस्ति । मार्गनियोजनस्य अनुकूलनार्थं, गोदामप्रबन्धनदक्षतां सुधारयितुम्, सटीकं रसदपूर्वसूचनां प्राप्तुं च बृहत्दत्तांशस्य, कृत्रिमबुद्धेः अन्यप्रौद्योगिकीनां च उपयोगः उद्योगप्रतिस्पर्धायाः कुञ्जी अभवत्

विदेशेषु द्रुतवितरणेन सह निकटतया सम्बद्धः ई-वाणिज्य-उद्योगस्य विकासः अस्ति । सीमापारं ई-वाणिज्यस्य उदयेन विदेशेषु द्रुतवितरणस्य माङ्गल्यं विस्फोटितम् अस्ति । ई-वाणिज्यमञ्चाः उपभोक्तृभ्यः उत्पादविकल्पानां विस्तृतपरिधिं प्रदाति, यदा तु विदेशेषु द्रुतवितरणेन मालस्य सीमापारव्यवहारस्य सम्भावना प्रदाति तौ परस्परं पूरकौ भवतः, संयुक्तरूपेण च अन्तर्राष्ट्रीयव्यापारस्य विकासं प्रवर्धयति ।

परन्तु ई-वाणिज्य-उद्योगे द्रुतगतिना परिवर्तनेन विदेशेषु एक्स्प्रेस्-वितरणस्य उपरि अपि दबावः उत्पन्नः अस्ति । यथा, प्रचारकार्यक्रमेषु आदेशानां उदयः द्रुतवितरणस्य प्रसंस्करणक्षमतायाः वितरणवेगस्य च महतीं परीक्षणं करिष्यति। तदतिरिक्तं ई-वाणिज्य-मञ्चेषु द्रुत-वितरण-सेवानां आवश्यकताः अधिकाधिकाः सन्ति, तेषां न केवलं द्रुतगतिः भवितुमर्हति, अपितु उत्तम-सेवा अपि च न्यून-लाभः भवितुम् अर्हति ।

अपि च, पर्यावरणविषयाणि क्रमेण विदेशेषु एक्स्प्रेस्-वितरण-उद्योगस्य केन्द्रबिन्दुः अभवन् । बहूनां एक्स्प्रेस्-सङ्कुलानाम् अत्यधिकं परिमाणं पैकेजिंग्-अपशिष्टं उत्पद्यते, येन पर्यावरणस्य उपरि पर्याप्तं दबावः भवति । हरितपैकेजिंग् कथं प्राप्तुं कार्बन उत्सर्जनं न्यूनीकर्तुं च उद्योगस्य स्थायिविकासाय महत्त्वपूर्णः विषयः अस्ति ।

भविष्ये विदेशेषु एक्स्प्रेस्-वितरण-उद्योगस्य वृद्धिः निरन्तरं भविष्यति इति अपेक्षा अस्ति । प्रौद्योगिक्याः निरन्तरं उन्नतिं कृत्वा विपण्यस्य अधिकविस्तारेण उद्योगस्पर्धा अधिका तीव्रा भविष्यति। एक्स्प्रेस् डिलिवरी कम्पनीनां विपण्यपरिवर्तनस्य आवश्यकतानां च अनुकूलतायै सेवागुणवत्तां निरन्तरं नवीनतां कर्तुं च सुधारस्य आवश्यकता वर्तते।

तत्सह, सर्वकारेण सम्बन्धितविभागैः च पर्यवेक्षणं नीतिमार्गदर्शनं च सुदृढं कर्तव्यं, उद्योगविकासस्य मानकीकरणं करणीयम्, उपभोक्तृअधिकारस्य हितस्य च रक्षणं करणीयम्। सर्वेषां पक्षानां संयुक्तप्रयत्नेन विदेशेषु एक्स्प्रेस्-वितरण-उद्योगः वैश्विक-आर्थिक-सामाजिक-विकासे अधिकं योगदानं दास्यति इति विश्वासः अस्ति