सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> चीन-आफ्रिका-सहकार-शिखरसम्मेलनस्य २०२४ तमस्य वर्षस्य मञ्चस्य अन्तर्गतं नवीनविकासस्य अवसराः

२०२४ तमे वर्षे चीन-आफ्रिका-सहकार-शिखरसम्मेलनस्य अन्तर्गतं नवीनविकासस्य अवसराः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अनेकसंभाव्यप्रभावककारकाणां मध्ये रसदसेवासु प्रगतिः महत्त्वपूर्णां भूमिकां निर्वहति । यद्यपि उपरिष्टात् विदेशेषु द्वारे द्वारे द्रुतवितरणसेवाः चीन-आफ्रिका-सहकार्यस्य मञ्चस्य शिखरसम्मेलनेन सह प्रत्यक्षतया सम्बद्धाः न सन्ति तथापि वस्तुतः तेषां सम्बन्धः अविच्छिन्नः अस्ति

वैश्विक-आर्थिक-एकीकरणस्य त्वरणेन सह रसद-उद्योगस्य विकासः अधिकाधिकं महत्त्वपूर्णः भवति । रसदक्षेत्रे अभिनवप्रतिरूपत्वेन विदेशेषु एक्स्प्रेस्-द्वार-द्वार-सेवा अन्तर्राष्ट्रीयव्यापारस्य आदान-प्रदानस्य च महतीं सुविधां प्रदाति । चीन-आफ्रिका-सहकार्यस्य सन्दर्भे पक्षद्वयस्य आर्थिकसहकार्यस्य प्रवर्धने अदृश्यशक्तिः अभवत् ।

प्रथमं, विदेशेषु द्वारे द्वारे द्रुतवितरणसेवाभिः चीन-आफ्रिका-देशयोः व्यापारस्य कार्यक्षमतायां सुधारः अभवत् । पूर्वं रसदसम्बन्धस्य दुर्बलतायाः कारणात् चीन-आफ्रिका-व्यापारे प्रायः दीर्घकालं यावत् परिवहनसमयः, उच्चव्ययः च भवति स्म । अधुना कुशलाः द्रुतवितरणसेवाः शीघ्रं समीचीनतया च स्वगन्तव्यस्थानेषु मालवितरणं कर्तुं शक्नुवन्ति, येन व्यापारचक्रं बहु लघु भवति, लेनदेनव्ययस्य न्यूनता च भवति एतेन न केवलं चीनीयकम्पनीनां आफ्रिका-विपण्ये विस्तारः भवति, अपितु उच्चगुणवत्तायुक्तानां आफ्रिका-उत्पादानाम् चीनीय-विपण्ये प्रवेशाय उत्तमाः परिस्थितयः अपि सृज्यन्ते

द्वितीयं, एषा द्रुतवितरणसेवा चीन-आफ्रिका-देशयोः सांस्कृतिकविनिमयं प्रवर्धयति । सुविधाजनक-रसद-व्यवस्थायाः माध्यमेन चीन-आफ्रिका-देशयोः लक्षणीयाः सांस्कृतिकाः उत्पादाः परस्परं देशेषु अधिकशीघ्रं प्रसारयितुं शक्नुवन्ति । चीनीयपुस्तकानि, चलच्चित्रं दूरदर्शनकार्यं च, हस्तशिल्पम् इत्यादयः आफ्रिकादेशस्य परिवारेषु प्रवेशं कर्तुं शक्नुवन्ति, येन आफ्रिकादेशस्य जनाः चीनीयसंस्कृतेः अधिकतया अवगन्तुं शक्नुवन्ति, आफ्रिकादेशस्य पारम्परिककला, हस्तशिल्पाः, संगीतम् इत्यादयः अपि चीनदेशं शीघ्रं प्राप्तुं शक्नुवन्ति, येन चीनीयजनानाम् सांस्कृतिकजीवनं समृद्धं भवति . सांस्कृतिक-आदान-प्रदानस्य एतत् सुदृढीकरणं द्वयोः पक्षयोः परस्पर-अवगमनं मैत्रीं च वर्धयितुं साहाय्यं करिष्यति तथा च चीन-आफ्रिका-सहकार्यस्य अधिकं ठोस-मानवतावादी आधारं स्थापयिष्यति |.

अपि च विदेशेषु द्वारे द्वारे द्रुतवितरणसेवाभिः अपि चीन-आफ्रिका-देशयोः शिक्षाक्षेत्रे सहकार्यं प्रवर्धितम् अस्ति । अधुना आफ्रिकादेशस्य छात्राः चीनदेशात् शैक्षिकसम्पदां अधिकसुलभतया प्राप्तुं शक्नुवन्ति, यथा पाठ्यपुस्तकानि, विद्यालयसामग्रीः इत्यादयः, तस्मिन् एव काले चीनीयशैक्षिकसंस्थाः अपि अधिककुशलतया आफ्रिकादेशं प्रति शिक्षकान्, शिक्षणसाधनं च प्रेषयितुं शक्नुवन्ति आफ्रिकादेशस्य शिक्षास्तरस्य उन्नयनार्थं, अधिकप्रतिभानां संवर्धनार्थं, तस्य आर्थिकसामाजिकविकासस्य प्रवर्धनार्थं च एतस्य महत्त्वम् अस्ति ।

तदतिरिक्तं चिकित्साक्षेत्रे विदेशेषु द्रुतप्रसवसेवासु अपि सकारात्मका भूमिका अस्ति । चिकित्सासामग्रीः उपकरणानि च समये एव आफ्रिकादेशे वितरितुं शक्यन्ते येन स्थानीयचिकित्सास्थितौ सुधारं कर्तुं साहाय्यं भवति;

संक्षेपेण, यद्यपि विदेशेषु एक्स्प्रेस् डोर-टू-डोर सेवा रसदक्षेत्रे केवलं लघुकडिः इति प्रतीयते तथापि चीन-आफ्रिका-विषये २०२४ मञ्चस्य बृहत्तररूपरेखायाः अन्तर्गतं चीन-आफ्रिका-व्यावहारिकसहकार्यस्य बहुक्षेत्रेषु दृढं समर्थनं प्रदत्तवती अस्ति सहकारशिखरसम्मेलनं, नूतनयुगस्य आधारं स्थापयति चीन-आफ्रिका-सम्बन्धानां विकासेन नूतना जीवनशक्तिः प्रविष्टा अस्ति।

भविष्ये विज्ञानस्य प्रौद्योगिक्याः च निरन्तरं उन्नतिः भवति तथा च द्वयोः पक्षयोः सहकार्यस्य अधिकं गभीरता भवति इति विश्वासः अस्ति यत् विदेशेषु द्वारे द्वारे द्रुतवितरणसेवाः चीन-आफ्रिका-सहकार्ये अपि महत्त्वपूर्णां भूमिकां निर्वहन्ति, आनयिष्यन्ति च चीनदेशस्य आफ्रिकादेशस्य च जनानां कृते अधिकं लाभः भवति।