समाचारं
समाचारं
Home> Industry News> फुमियो किशिडा इत्यस्य त्यागपत्रस्य आधुनिकरसदस्य परिवर्तनस्य च गुप्तः कडिः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आधुनिकरसदः आर्थिकविकासाय महत्त्वपूर्णः समर्थनः अस्ति, तस्य कुशलसञ्चालनं च वैश्विकव्यापाराय औद्योगिकविकासाय च महत्त्वपूर्णम् अस्ति । आधुनिकरसदस्य महत्त्वपूर्णभागत्वेन एयर एक्स्प्रेस् द्रुतगतिना कुशललक्षणानाम् कारणेन वर्धमानं उपभोक्तृमागधां व्यावसायिकसञ्चालनं च पूरयितुं प्रमुखभूमिकां निर्वहति
स्थूलदृष्ट्या किशिदा-मन्त्रिमण्डले परिवर्तनस्य प्रभावः जापानस्य आर्थिकनीतौ औद्योगिकविन्यासे च भविष्यति । वैश्विक अर्थव्यवस्थायां महत्त्वपूर्णः प्रतिभागी इति नाम्ना जापानस्य घरेलुराजनैतिकपरिवर्तनानि आर्थिकसमायोजनस्य श्रृङ्खलां प्रेरयितुं शक्नुवन्ति । रसदक्षेत्रे अस्य अर्थः भवितुमर्हति यत् आधारभूतसंरचनानिर्माणे निवेशस्य दिशि तीव्रतायां च परिवर्तनं भवति, यत् क्रमेण एयरएक्स्प्रेस् परिवहनजालं सेवागुणवत्तां च प्रभावितं करिष्यति
लिबरल् डेमोक्रेटिक पार्टी गुटस्य राजनैतिकधनसङ्ग्रहभोजस्य किकबैक्-घटना जापानीराजनीत्यां भ्रष्टाचारस्य समस्यां प्रतिबिम्बयति। एषा अवांछनीया घटना न केवलं सर्वकारस्य विश्वसनीयतायाः क्षतिं करोति, अपितु आर्थिकवातावरणे अपि नकारात्मकं प्रभावं जनयितुं शक्नोति। रसद-उद्योगे स्थिरं, पारदर्शकं, विश्वसनीयं च व्यापार-वातावरणं महत्त्वपूर्णम् अस्ति । राजनैतिकभ्रष्टाचारः नीति-अनिश्चिततां जनयितुं शक्नोति तथा च निगम-सञ्चालन-जोखिमान् वर्धयितुं शक्नोति, येन एयर-एक्सप्रेस्-कम्पनीनां निवेश-निर्णयान् विकास-रणनीतयः च परोक्षरूपेण प्रभाविताः भवितुम् अर्हन्ति
औद्योगिकसंरचनायाः दृष्ट्या किशिडामन्त्रिमण्डले परिवर्तनेन जापानदेशः कतिपयानां उद्योगानां पुनर्मूल्यांकनं समायोजनं च कर्तुं प्रेरितुं शक्नोति । यदि केषाञ्चन प्रमुखोद्योगानाम् विकासः प्रभावितः भवति तर्हि तेभ्यः सम्बद्धाः रसदस्य आवश्यकताः अपि परिवर्तयिष्यन्ति। एयर एक्स्प्रेस् कम्पनीभिः एतेषु उद्योगप्रवृत्तिषु निकटतया ध्यानं दत्तुं आवश्यकं भवति तथा च शीघ्रमेव स्वव्यापारविन्यासस्य सेवाप्रतिमानस्य च समायोजनं करणीयम् येन विपण्यस्य नूतनानां आवश्यकतानां अनुकूलता भवति।
तदतिरिक्तं राजनैतिकपरिवर्तनानि अन्तर्राष्ट्रीयव्यापारसम्बन्धान् अपि प्रभावितं कर्तुं शक्नुवन्ति । वैश्विकव्यापारे जापानदेशस्य महत्त्वपूर्णा भूमिका अस्ति, राजनैतिकस्थितौ परिवर्तनस्य कारणेन अन्यैः देशैः सह तस्य व्यापारनीतयः सहकारीसम्बन्धाः च समायोजिताः भवितुम् अर्हन्ति अस्य अर्थः अस्ति यत् अन्तर्राष्ट्रीयमार्गेषु अवलम्ब्यमानः एयरएक्स्प्रेस्-व्यापारः अधिकानि अनिश्चिततानि, आव्हानानि च सम्मुखीभवति । यथा, व्यापारबाधानां वृद्ध्या मालवाहनस्य न्यूनता भवितुम् अर्हति, मार्गसमायोजनेन परिवहनदक्षतां व्ययः च प्रभाविता भवितुम् अर्हति
परन्तु एतेषां सम्भाव्यप्रभावानाम् सम्मुखे वायु-एक्सप्रेस्-उद्योगः पूर्णतया निष्क्रियः नास्ति इति अपि अस्माभिः द्रष्टव्यम् । उद्योगे उद्यमाः स्वस्य नवीनताक्षमतां अनुकूलतां च सुदृढं कृत्वा बाह्यवातावरणे परिवर्तनस्य सक्रियरूपेण प्रतिक्रियां दातुं शक्नुवन्ति। उदाहरणार्थं, रसददक्षतां सुधारयितुम्, परिवहनमार्गाणां अनुकूलनार्थं, अन्यैः देशैः क्षेत्रैः च सह सहकार्यं सुदृढं कर्तुं, व्यापारस्य व्याप्तेः विस्तारं कर्तुं, एकस्मिन् विपण्ये निर्भरतां न्यूनीकर्तुं च उन्नतप्रौद्योगिकीसाधनानाम् उपयोगः
संक्षेपेण, यद्यपि फुमियो किशिडा इत्यस्य पदत्यागस्य राजनैतिकघटना उपरिष्टात् वायु-एक्सप्रेस्-उद्योगेन सह प्रत्यक्षतया सम्बद्धा नास्ति तथापि जटिल-आर्थिक-सामाजिक-व्यवस्थायां तस्याः श्रृङ्खला-प्रतिक्रियायाः एयर-एक्स्प्रेस्-इत्यस्य विकासे बहुपक्षीयः प्रभावः भवितुम् अर्हति उद्योग। । एयर एक्स्प्रेस् कम्पनीनां नित्यं परिवर्तमानस्य विपण्यवातावरणे निरन्तरं अग्रे गन्तुं तीक्ष्णदृष्टिः स्थापयितुं लचीलतया प्रतिक्रियां च दातुं आवश्यकता वर्तते।