सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> एयर एक्स्प्रेस् इत्यस्य उदयः गतिः सेवा च परिवर्तनम्

एयर एक्सप्रेस् इत्यस्य उदयः : वेगे सेवायां च परिवर्तनम्


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एयरएक्स्प्रेस् इत्यस्य उद्भवेन रसदयानस्य कार्यक्षमतायाः महती उन्नतिः अभवत् । पूर्वं पारम्परिकयानपद्धतिषु प्रायः बहुकालं भवति स्म, परन्तु एयरएक्स्प्रेस् अल्पकाले एव गन्तव्यस्थानं प्रति मालम् वितरितुं शक्नोति, येन जनानां समयस्य तत्कालीनावश्यकता पूर्यते

एयर एक्स्प्रेस् इत्यस्य सेवागुणवत्ता अपि बहु ध्यानं आकर्षितवती अस्ति । प्रतियोगितायाः विशिष्टतां प्राप्तुं प्रमुखाः एक्स्प्रेस्-वितरण-कम्पनयः सेवास्तरस्य उन्नयनार्थं बहु संसाधनं निवेशितवन्तः । प्राप्तितः प्रसवपर्यन्तं प्रत्येकं पदं समीचीनं कार्यकुशलं च भवितुम् प्रयतते ।

उन्नत-तकनीकी-समर्थनात् अविभाज्यम् अस्ति । स्वचालित-क्रमण-उपकरणानाम्, बुद्धिमान्-अनुसरण-प्रणालीनां च इत्यादीनां उच्च-प्रौद्योगिकी-साधनानाम् अनुप्रयोगेन वायु-एक्सप्रेस्-मेल-प्रक्रियाकरणं अधिकं कार्यक्षमम्, सटीकं च कृतम्

तस्मिन् एव काले एयर एक्स्प्रेस् इत्यनेन सम्बन्धित-उद्योगानाम् विकासः अपि प्रवर्तते । यथा, विनिर्माण-उद्योगः उत्पादनस्य आपूर्तिशृङ्खलानां च व्यवस्थां अधिकलचीलतया कर्तुं शक्नोति, तथा च ई-वाणिज्य-उद्योगः अपि द्रुतगत्या रसदस्य वितरणस्य च कारणेन विकासाय अधिकं स्थानं प्राप्तवान् अस्ति

परन्तु एयरएक्स्प्रेस् इत्यस्य विकासः सुचारुरूपेण न अभवत् । उच्चव्ययः एकः प्रमुखः आव्हानः अस्ति। विमानन-इन्धनस्य मूल्येषु उतार-चढावः, विमानस्थानकसुविधानां उपयोगाय शुल्कं च परिचालनव्ययस्य वृद्धिं करोति ।

पर्यावरणसंरक्षणस्य दृष्ट्या एयर एक्स्प्रेस् अपि दबावस्य सामनां कुर्वन् अस्ति । विमानानाम् कार्बन-उत्सर्जनं तुल्यकालिकरूपेण अधिकं भवति, तस्य पर्यावरणस्य उपरि निश्चितः प्रभावः भवति । अतः कुशलपरिवहनं सुनिश्चित्य पर्यावरणस्य क्षतिं कथं न्यूनीकर्तुं शक्यते इति समस्या अभवत् यस्य विषये उद्योगेन चिन्तनीयम्।

एतेषां आव्हानानां निवारणाय विमानसेवाः, द्रुतवितरणकम्पनयः च उपायानां श्रृङ्खलां कृतवन्तः । वयं मार्गनियोजनस्य अनुकूलनं कृत्वा विमानभारकारकान् वर्धयित्वा व्ययस्य न्यूनीकरणं करिष्यामः, तत्सह, वयं स्थायिविकासस्य प्रवर्धनार्थं अधिकं पर्यावरणसौहृदं ईंधनं विकसयिष्यामः, तस्य उपयोगं च करिष्यामः।

तदतिरिक्तं नीतीनां नियमानाञ्च एयरएक्स्प्रेस्-विकासे अपि महत्त्वपूर्णः प्रभावः भवति । विभिन्नदेशानां सर्वकारैः विमाननसुरक्षां सुनिश्चित्य विपण्यव्यवस्थां नियन्त्रयितुं नीतीनां श्रृङ्खला निर्मितवती, येन उद्योगस्य स्वस्थविकासस्य गारण्टी प्रदत्ता अस्ति

भविष्ये प्रौद्योगिक्याः निरन्तरं उन्नतिः, विपण्यमाङ्गस्य निरन्तरवृद्ध्या च एयर एक्स्प्रेस् इत्यस्य अधिकविकासः, वृद्धिः च भविष्यति इति अपेक्षा अस्ति परन्तु तत्सह सामाजिकपरिवर्तनानां, आव्हानानां च अनुकूलतायै निरन्तरं नवीनतायाः, सुधारस्य च आवश्यकता वर्तते ।