समाचारं
समाचारं
Home> उद्योगसमाचारः> यदा आपदानिवारणं पूर्वचेतावनी च आधुनिकरसदस्य सम्भाव्यसमायोजनं मिलति
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आधुनिकरसदः विशेषतः द्रुतवितरण-उद्योगः आर्थिकविकासस्य सामाजिकसञ्चालनस्य च अनिवार्यः भागः अभवत् । प्रौद्योगिक्याः निरन्तरं उन्नतिं कृत्वा द्रुतवितरणसेवानां गतिः गुणवत्ता च निरन्तरं सुधरति । एक्स्प्रेस्-वितरण-उद्योगे "नेता" इति नाम्ना एयर-एक्सप्रेस्-इत्यस्य उच्च-दक्षतायाः वेगेन च जनानां वर्धमान-सामग्री-आवश्यकतानां पूर्तये महत्त्वपूर्णा भूमिका अस्ति
परन्तु एयरएक्स्प्रेस् इत्यस्य विकासः सुचारुरूपेण न अभवत् । अस्य सम्मुखीभवति अनेकानि आव्हानानि, यथा उच्चसञ्चालनव्ययः, जटिलमार्गनियोजनं, कठोरसुरक्षापरिवेक्षणम् इत्यादयः । तस्मिन् एव काले विपण्यप्रतिस्पर्धायाः तीव्रीकरणाय एयर एक्स्प्रेस् कम्पनीभ्यः अधिकग्राहकानाम् आकर्षणार्थं सेवानां निरन्तरं नवीनतां अनुकूलनं च कर्तुं अपि आवश्यकम् अस्ति
एयर एक्स्प्रेस् इत्यस्य तीव्रविकासस्य तीक्ष्णविपरीतरूपेण केचन पारम्परिकाः रसदविधयः क्रमेण कार्यक्षमतायाः सेवागुणवत्तायाः च दृष्ट्या अपर्याप्ताः अभवन् अस्मिन् सन्दर्भे संसाधनानाम् एकीकरणं कथं करणीयम्, रसद-उद्योगस्य समन्वितं विकासं च कथं प्राप्तव्यम् इति महत्त्वपूर्णः विषयः अभवत् ।
जापानदेशस्य भूकम्पचेतावनीं पश्चात् पश्यन् एषा घटना सम्भाव्यप्राकृतिकविपदानां सम्मुखे समाजस्य सतर्कतां प्रतिक्रियाक्षमतां च प्रतिबिम्बयति। प्रतिक्रियाक्षमतासु एषः सुधारः सूचनानां द्रुतसंचरणात् संसाधनानाम् प्रभावीनियोजनात् च अविभाज्यः अस्ति । एतत् रसदक्षेत्रे एयरएक्स्प्रेस् इत्यस्य भूमिकायाः सदृशम् अस्ति ।
कुशलपरिवहनजालस्य उन्नतसूचनाप्रौद्योगिक्याः च माध्यमेन एयर एक्स्प्रेस् अल्पकाले एव स्वगन्तव्यस्थानेषु मालवितरणं कर्तुं शक्नोति, येन सामग्रीनां समये आपूर्तिः सुनिश्चिता भवति आपदायां एषा द्रुतगत्या रसदसेवा उद्धाराय, प्रभावितक्षेत्राणां पुनर्प्राप्त्यर्थं पुनर्निर्माणाय च महत्त्वपूर्णा अस्ति ।
तस्मिन् एव काले एयरएक्स्प्रेस्-विकासस्य अन्तर्राष्ट्रीयव्यापारे आर्थिकवैश्वीकरणे च गहनः प्रभावः अभवत् । भौगोलिकप्रतिबन्धान् भङ्गयति, देशान्तरेषु मालस्य प्रसारणं अधिकं सुलभं करोति, वैश्विक-अर्थव्यवस्थायाः एकीकरणं विकासं च प्रवर्धयति
परन्तु एयरएक्स्प्रेस् इत्यस्य विकासेन ये केचन नकारात्मकाः प्रभावाः आनेतुं शक्यन्ते ते वयं उपेक्षितुं न शक्नुमः । यथा, अत्यधिकं वायुयानयानं कार्बन उत्सर्जनं वर्धयितुं पर्यावरणस्य उपरि किञ्चित् दबावं च जनयितुं शक्नोति । अतः गतिं कार्यक्षमतां च अनुसृत्य कथं स्थायिविकासः प्राप्तुं शक्यते इति प्रश्नः एयरएक्स्प्रेस् उद्योगेन चिन्तनीयः।
संक्षेपेण आधुनिकरसदस्य महत्त्वपूर्णभागत्वेन एयरएक्सप्रेस्-विकासः न केवलं आर्थिकसमृद्ध्या सह सम्बद्धः, अपितु सामाजिकस्थिरतायाः, स्थायिविकासस्य च निकटतया सम्बद्धः अस्ति अस्माभिः तस्य महत्त्वं पूर्णतया अवगन्तुं, वायु-एक्सप्रेस्-उद्योगस्य स्वस्थविकासं प्रवर्तयितुं नवीनतायाः सक्रियरूपेण अन्वेषणं कर्तव्यम् |