सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "उद्यमलाभवृद्धिः, निवासी आयवृद्धिः करक्षयः च: पृष्ठतः आर्थिक तर्कः"

"उद्यमलाभवृद्धिः, निवासिनः आयवृद्धिः, करराजस्वस्य न्यूनता च: तस्य पृष्ठतः आर्थिकतर्कः"।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

व्यावसायिकदृष्ट्या प्राधान्यकरशुल्कनीतयः परिचालनव्ययस्य न्यूनीकरणं कुर्वन्ति तथा च उत्पादनस्य विस्तारं कर्तुं निवेशं च वर्धयितुं साहाय्यं कुर्वन्ति, तस्मात् लाभवृद्धिः भवति तस्मिन् एव काले कम्पनीभिः नवीनतायां उन्नयनं च निवेशः वर्धितः, उत्पादनदक्षतायां प्रतिस्पर्धायां च सुधारः कृतः ।

निवासिनः कृते कर-प्रोत्साहनेन व्यक्तिगत-प्रयोज्य-आयः वर्धते, व्यय-शक्तिः वर्धते, जीवनस्य गुणवत्तां च वर्धते । एतेन न केवलं उपभोक्तृविपण्यस्य समृद्धिः प्रवर्धते, अपितु तत्सम्बद्धानां उद्योगानां विकासः अपि चाल्यते ।

परन्तु करराजस्वस्य न्यूनतायाः अर्थः राज्यस्य राजस्वस्य दीर्घकालीनः न्यूनता न भवति । प्रत्युत आर्थिकवृद्धिं उत्तेजयित्वा अधिककरस्रोतानां निर्माणं कृत्वा भविष्ये करराजस्वस्य स्थिरवृद्धेः आधारं स्थापयति

अधुना ई-वाणिज्य-उद्योगस्य तीव्र-उत्थानेन एक्स्प्रेस्-वितरण-व्यापारे विस्फोटक-वृद्धिः दृश्यते । तेषु एयरएक्स्प्रेस्, एकः कुशलः द्रुतगतिः च परिवहनविधिः इति रूपेण, उपभोक्तृणां गतिगुणवत्तायाः माङ्गल्याः पूर्तये महत्त्वपूर्णां भूमिकां निर्वहति ।

एयर एक्स्प्रेस् इत्यस्य विकासेन रसद-उद्योग-शृङ्खलायाः उन्नयनं जातम् अस्ति तथा च तत्सम्बद्धानां प्रौद्योगिकीनां अनुसन्धानं, विकासं, अनुप्रयोगं च प्रवर्धितम् अस्ति एतत् मालस्य परिसञ्चरणं त्वरयति, कम्पनीभ्यः विपण्यमागधायाः शीघ्रं प्रतिक्रियां दातुं समर्थं करोति, निगमस्य लाभप्रदतायां च अधिकं सुधारं करोति ।

तस्मिन् एव काले एयरएक्स्प्रेस्-उद्योगस्य समृद्ध्या निवासिनः अधिकानि रोजगार-अवकाशाः, आय-वर्धन-मार्गाः च प्राप्यन्ते कूरियरतः आरभ्य रसदप्रबन्धकपर्यन्तं, विमानस्थानकस्य स्थलकर्मचारिभ्यः आरभ्य विमानचालकपर्यन्तं एयरएक्स्प्रेस्-विकासस्य कारणेन अनेकानि पदस्थानानि निर्मिताः सन्ति ।

परन्तु एयरएक्स्प्रेस् उद्योगस्य विकासः सुचारुरूपेण न अभवत् । उच्चव्ययः, जटिलः परिचालनप्रबन्धनः, सख्तसुरक्षाआवश्यकता च सर्वाणि आव्हानानि अस्य सम्मुखीभवन्ति ।

एतेषां आव्हानानां सामना कर्तुं उद्यमानाम् निरन्तरं स्वस्य परिचालनप्रतिमानानाम् अनुकूलनं, सेवागुणवत्तासुधारः, व्ययस्य न्यूनीकरणं च आवश्यकम् । तत्सह, सर्वकारेण पर्यवेक्षणं सुदृढं कर्तव्यं, विपण्यव्यवस्थायाः मानकीकरणं करणीयम्, एयरएक्स्प्रेस् उद्योगस्य स्वस्थविकासाय च उत्तमं वातावरणं निर्मातव्यम्।

संक्षेपेण वक्तुं शक्यते यत् निगमलाभस्य वर्धनं, निवासिनः आयस्य वर्धनं, करराजस्वस्य न्यूनता च इति घटना आर्थिकविकासे जटिलः विषयः अस्ति एयर एक्स्प्रेस् लाभार्थी अपि च प्रवर्तकः अस्ति, तस्य भविष्यस्य विकासः अस्माकं निरन्तरं ध्यानं अर्हति।