समाचारं
समाचारं
Home> उद्योग समाचार> वित्त, रसद तथा परिवहन के एकीकरण तथा संभावित प्रभाव
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यथा, वित्तीयनीतीनां शिथिलीकरणं वा कठिनीकरणं वा रसदकम्पनीनां वित्तपोषणव्ययस्य कठिनतायाः च प्रभावं करिष्यति । शिथिलं वित्तीयवातावरणं कम्पनीभ्यः धनं प्राप्तुं सुलभं कर्तुं शक्नोति, तस्मात् तेषां परिमाणस्य विस्तारः, उपकरणानां अद्यतनीकरणं, परिवहनदक्षतायां सेवागुणवत्तायां च सुधारः भवति तद्विपरीतम्, कठोरतरवित्तीयनीतयः उद्यमानाम् वित्तपोषणकठिनतां जनयितुं शक्नुवन्ति, तेषां विकासस्य गतिं, परिमाणं च सीमितुं शक्नुवन्ति ।
रसदयानस्य विभिन्नेषु प्रकारेषु विमानयानस्य अद्वितीयाः लाभाः लक्षणानि च सन्ति । इदं द्रुतं कार्यकुशलं च भवति, परन्तु तस्य व्ययः तुल्यकालिकरूपेण अधिकः भवति । विमानपरिवहन-उद्योगस्य विकासाय आर्थिकसमर्थनं महत्त्वपूर्णम् अस्ति । पर्याप्तं धनं विमानसेवानां उन्नतविमानक्रयणाय, सम्पूर्णरसदसुविधानां निर्माणाय च समर्थनं कर्तुं शक्नोति, अतः विमानयानस्य प्रतिस्पर्धां वर्धयितुं शक्यते । तस्मिन् एव काले वित्तीयनीतयः व्याजदराणि, विनिमयदराणि इत्यादीनि साधनानि च समायोजयित्वा विमानयानस्य व्ययस्य लाभस्य च प्रभावं कर्तुं शक्नुवन्ति ।
तदतिरिक्तं वित्तीयविपण्येषु परिवर्तनेन विमानयानस्य माङ्गं, आपूर्तिं च परोक्षरूपेण प्रभावितं भविष्यति । यदा अर्थव्यवस्था प्रफुल्लिता भवति तदा वित्तीयविपण्यं सक्रियं भवति, व्यापारविनिमयः बहुधा भवति, विमानयानस्य माङ्गल्यं च वर्धते, येन विमानयान-उद्योगस्य विकासः प्रवर्धते प्रत्युत यदा अर्थव्यवस्था मन्दगतौ भवति तदा वित्तीयविपण्यं विषादं प्राप्नोति, व्यापारक्रियाकलापाः न्यूनीभवन्ति, तदनुसारं विमानयानस्य माङ्गलिका अपि न्यूनीभवति, येन उद्योगाय आव्हानानि आनयन्ति
वित्तीयनवीनीकरणेन रसद-परिवहन-उद्योगाय अपि नूतनाः अवसराः, आव्हानानि च आगतानि सन्ति । उदाहरणार्थं, आपूर्तिशृङ्खलावित्तीयप्रतिरूपस्य उद्भवेन रसदकम्पनयः पूंजीप्रवाहं, रसदं, सूचनाप्रवाहं च उत्तमरीत्या एकीकृत्य आपूर्तिशृङ्खलायाः समग्रदक्षतायां सुधारं कर्तुं समर्थाः भवन्ति परन्तु वित्तीयनवाचारः अपि जोखिमैः सह आगच्छति यथा वित्तीयव्युत्पन्नस्य अत्यधिकप्रयोगेन वित्तीयविपण्ये अस्थिरता भवितुम् अर्हति, यस्य नकारात्मकः प्रभावः रसद-परिवहन-उद्योगे भविष्यति
संक्षेपेण वित्तं रसदं परिवहनं च उद्योगाः परस्परनिर्भराः परस्परं प्रभावं च कुर्वन्ति । केवलं द्वयोः समन्वितः विकासः एव निरन्तरं स्वस्थं च आर्थिकवृद्धिं प्रवर्तयितुं शक्नोति।