समाचारं
समाचारं
Home> उद्योगसमाचारः> चीन-मलेशिया अर्धचालकसहकार्ये नवीनसहायता: एयर एक्स्प्रेस् इत्यस्य पर्दापृष्ठस्य भूमिका
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
उच्चदक्षतायाः वेगस्य च कारणेन एयर एक्स्प्रेस् चीन-मलेशिया-देशयोः अर्धचालक-उद्योगयोः संयोजनं कुर्वन् महत्त्वपूर्णः कडिः अभवत् । एतेन आपूर्तिशृङ्खलायाः प्रतिक्रियासमयः लघुः भवति तथा च कच्चामालस्य, उपकरणानां इत्यादीनां समये परिवहनं सम्भवति ।
यथा, मलेशियादेशे उत्पादितानि अर्धचालकसामग्रीणि एयरएक्स्प्रेस् मार्गेण चीनदेशस्य निर्माणसंस्थानेषु शीघ्रं परिवहनं कर्तुं शक्यन्ते, येन उत्पादनस्य निरन्तरता सुनिश्चिता भवति तद्विपरीतम् चीनस्य उन्नतानि अर्धचालकयन्त्राणि अपि मलेशियादेशं प्रति समये एव वितरितुं शक्यन्ते येन तस्य औद्योगिक उन्नयनस्य सहायता भवति ।
एयर एक्सप्रेस् न केवलं रसदस्तरस्य कार्यं करोति, अपितु सूचनासञ्चारक्षेत्रे अपि उत्कृष्टतां प्राप्नोति ।
द्रुतरसदः समये एव विपण्यसूचनाप्रतिक्रियाम् आनयति। चीनदेशः मलेशियादेशश्च विपण्यमागधायां परिवर्तनं अधिकशीघ्रं अवगन्तुं, उत्पादनरणनीतिं समायोजयितुं, उत्पादप्रतिस्पर्धां वर्धयितुं च शक्नुवन्ति ।
तस्मिन् एव काले एयर एक्स्प्रेस् तकनीकीविनिमयस्य अपि प्रचारं करोति ।
व्यावसायिकाः तकनीकीकर्मचारिणः चीन-मलेशिया-देशयोः मध्ये अधिकसुलभतया यात्रां कर्तुं शक्नुवन्ति, नवीनतमप्रौद्योगिकी-उपार्जनानि अनुभवानि च साझां कर्तुं शक्नुवन्ति, नवीनतायाः गतिं च त्वरितुं शक्नुवन्ति
परन्तु एयरएक्स्प्रेस् इत्यस्य विकासः सुचारुरूपेण न अभवत् ।
उच्चव्ययः अस्य सम्मुखे एकः प्रमुखः आव्हानः अस्ति । उच्चपरिवहनव्ययः उद्यमानाम् परिचालनव्ययस्य वृद्धिं कर्तुं शक्नोति, यत् केषाञ्चन लघुमध्यम-उद्यमानां कृते विशेषतया तनावपूर्णं भवति ।
तदतिरिक्तं विमानयानस्य क्षमता सीमितं भवति । चरममाङ्गकालेषु अपर्याप्तपरिवहनक्षमता भवितुम् अर्हति, येन मालस्य समये परिवहनं प्रभावितं भवति ।
एतासां आव्हानानां निवारणाय चीन-मलेशिया-देशयोः मिलित्वा कार्यं कर्तव्यम् ।
एकतः कम्पनयः आपूर्तिशृङ्खलाप्रबन्धनस्य अनुकूलनं कृत्वा मालस्य भारस्य दरं सुधारयितुम्, परिवहनव्ययस्य न्यूनीकरणं च कर्तुं शक्नुवन्ति ।
अपरपक्षे विमाननस्य आधारभूतसंरचनायां निवेशं वर्धयितुं, परिवहनक्षमतां वर्धयितुं, परिवहनदक्षतायां सुधारं कर्तुं च सर्वकारः शक्नोति ।
संक्षेपेण चीन-मलेशिया-अर्धचालकसहकार्ये एयर एक्स्प्रेस् अनिवार्यभूमिकां निर्वहति । आव्हानानां अभावेऽपि उभयपक्षयोः संयुक्तप्रयत्नाः चीन-मलेशिया-अर्धचालक-उद्योगं विकासस्य उच्चस्तरं प्रति अवश्यमेव धकेलिष्यन्ति |.