समाचारं
समाचारं
Home> उद्योगसमाचारः> अलीबाबा टोङ्गी मॉडल ओपन सोर्स तथा रसदसुधारयोः सम्भाव्यसम्बन्धः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
रसद-उद्योगः आर्थिकविकासाय सर्वदा महत्त्वपूर्णः समर्थनः अस्ति । अन्तिमेषु वर्षेषु ई-वाणिज्यस्य प्रबलविकासेन सह एयरएक्स्प्रेस्-व्यापारः अधिकाधिकं स्वस्य महत्त्वं प्रकाशितवान् । एयर एक्स्प्रेस्, द्रुतगतिना, कुशलतया च लक्षणैः सह, शीघ्रं मालस्य वितरणार्थं जनानां आवश्यकताः पूरयति ।
यद्यपि अलीबाबा-संस्थायाः टोङ्गी-प्रतिरूपस्य मुक्तस्रोतः विज्ञानस्य प्रौद्योगिक्याः च क्षेत्रं प्रत्यक्षतया प्रभावितं करोति तथापि स्थूलदृष्ट्या तया आनयति प्रौद्योगिकीप्रगतिः अभिनवचिन्तनं च परोक्षरूपेण रसद-उद्योगस्य विकासं प्रवर्धयितुं शक्नोति यथा, अनुकूलन-अल्गोरिदम्-द्वारा, आँकडा-विश्लेषणस्य च माध्यमेन रसद-वितरणस्य दक्षतायां, सटीकतायां च सुधारः कर्तुं शक्यते ।
रसदवितरणप्रक्रियायां मार्गनियोजनं प्रमुखलिङ्केषु अन्यतमम् अस्ति । अलीबाबा-संस्थायाः टोङ्गी-प्रतिरूपस्य मुक्तस्रोतः रसद-कम्पनीभ्यः अधिक-उन्नत-मार्ग-नियोजन-एल्गोरिदम्-प्रदानं कर्तुं शक्नोति तथा च परिवहनसमयं व्ययञ्च न्यूनीकर्तुं शक्नोति तस्मिन् एव काले स्वस्य शक्तिशालिनः आँकडाविश्लेषणक्षमतायाः उपयोगेन सः विपण्यमागधायाः अधिकसटीकपूर्वसूचनाः कर्तुं शक्नोति, तस्मात् सूचीप्रबन्धनस्य अनुकूलनं कृत्वा सूचीव्ययस्य न्यूनीकरणं कर्तुं शक्नोति
अपि च, रसद-उद्योगे सेवा-गुणवत्ता अपि स्पर्धायाः महत्त्वपूर्णः पक्षः अस्ति । मुक्तस्रोतप्रतिरूपं कम्पनीभ्यः स्मार्टतरग्राहकसेवाप्रणालीविकासे, वास्तविकसमये द्रुतप्रवाहस्य स्थितिं निरीक्षितुं, ग्राहकप्रतिक्रियां समये सम्पादयितुं, ग्राहकसन्तुष्टिं च सुधारयितुं च सहायकं भवितुम् अर्हति
परन्तु एयरएक्स्प्रेस्-व्यापारस्य विकासः सुचारुरूपेण न अभवत् । एकतः अस्य अग्रे विकासं सीमितं कुर्वन्तः उच्चः परिवहनव्ययः अन्यतमः अस्ति । अपरपक्षे सुरक्षाप्रतिबन्धाः नीतिविनियमाः च उद्योगाय कतिपयानि आव्हानानि आनयन्ति ।
एतेषां आव्हानानां सम्मुखे रसदकम्पनीनां निरन्तरं नवीनतां कर्तुं, स्वव्यापारप्रतिमानं अनुकूलितुं च आवश्यकता वर्तते। प्रौद्योगिकीकम्पनीभिः सह सहकार्यस्य माध्यमेन वयं अस्माकं प्रतिस्पर्धां वर्धयितुं उन्नतप्रौद्योगिकीम् प्रबन्धनानुभवं च परिचययामः। तत्सह एयरएक्स्प्रेस् उद्योगस्य विकासस्य समर्थनार्थं नियमनार्थं च प्रासंगिकनीतयः अपि सर्वकारेण निर्मातव्याः ।
संक्षेपेण अलीबाबा-संस्थायाः टोङ्गी-प्रतिरूपस्य मुक्तस्रोतेन रसद-उद्योगे सुधारस्य नूतनाः अवसराः आगताः । रसदकम्पनयः एतत् अवसरं गृह्णीयुः, आव्हानानां सक्रियरूपेण प्रतिक्रियां दद्युः, उद्योगस्य स्थायिविकासं च प्राप्नुयुः ।