सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योग समाचार> चीन-ब्राजील एयरोस्पेस सहयोग के अन्तर्गत नवीन रसद अवसर

चीन-ब्राजील्-देशयोः वायु-अन्तरिक्ष-सहकार्यस्य अन्तर्गतं नूतनाः रसद-अवकाशाः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आधुनिकरसदस्य महत्त्वपूर्णभागत्वेन एयर एक्स्प्रेस् इत्यस्य समयसापेक्षतायाः सटीकतायाश्च अत्यन्तं उच्चाः आवश्यकताः सन्ति । उपग्रहमार्गदर्शनस्य, संचारप्रौद्योगिक्याः च सुधारः इत्यादिना वायु-अन्तरिक्ष-प्रौद्योगिक्याः उन्नतिः वायु-द्रुत-मेलस्य संचालनाय, प्रबन्धनाय च अधिकं सशक्तं समर्थनं प्राप्तवान् उच्च-सटीक-उपग्रह-स्थापन-प्रणाल्याः माध्यमेन द्रुत-शिपमेण्ट्-परिवहन-मार्गस्य वास्तविकसमये अनुसरणं कर्तुं शक्यते, येन सुनिश्चितं भवति यत् संकुलाः गन्तव्यस्थानं प्रति समीचीनतया वितरिताः भवन्ति तस्मिन् एव काले उपग्रहसञ्चारप्रौद्योगिक्याः विकासेन सूचनासञ्चारः अपि द्रुततरः स्थिरः च अभवत्, येन ग्राहकाः समये एव द्रुतप्रवाहस्य नवीनतमं स्थितिं प्राप्तुं शक्नुवन्ति

चीन-ब्राजील्-देशयोः वायु-अन्तरिक्ष-क्षेत्रे सहकार्यं कृत्वा वायु-एक्स्प्रेस्-उद्योगस्य विकासं अधिकं प्रवर्धयिष्यति इति अपेक्षा अस्ति । यथा, संयुक्तरूपेण विकसिता नूतना उपग्रहप्रौद्योगिक्याः वायुद्रुतपरिवहनस्य कार्यक्षमतां सुधारयितुम्, व्ययस्य न्यूनीकरणं च कर्तुं शक्नोति । तदतिरिक्तं अन्तरिक्षवैज्ञानिकसंशोधने पक्षद्वयस्य आदानप्रदानं सहकार्यं च रसदक्षेत्रे नूतनान् विचारान् नवीनतान् च आनेतुं शक्नोति

भविष्ये यथा यथा द्वयोः देशयोः वायु-अन्तरिक्ष-सहकार्यं गभीरं भवति तथा तथा वायु-एक्सप्रेस्-उद्योगः अधिकानि परिवर्तनानि आनेतुं शक्नोति । यथा, विशेषवस्तूनाम् परिवहनार्थं, संग्रहणार्थं च अन्तरिक्षवातावरणस्य उपयोगः, अथवा एयरोस्पेस् प्रौद्योगिक्याः आधारेण बुद्धिमान् रसदवितरणप्रणालीविकासः एताः सम्भावनाः न केवलं एयर एक्स्प्रेस् इत्यस्य परिचालनप्रतिरूपं परिवर्तयिष्यन्ति, अपितु सम्पूर्णे रसद-उद्योगे अपि गहनं प्रभावं करिष्यन्ति |

संक्षेपेण चीन-ब्राजील्-देशयोः वायु-अन्तरिक्ष-सहकारेण वायु-एक्स्प्रेस्-क्षेत्रे व्यापकाः विकास-संभावनाः, असीमित-संभावनाः च आगताः । वयम् अपेक्षामहे यत् एतेन सहकारेण चालितः एयर एक्स्प्रेस् उच्चगुणवत्तायुक्ताः सेवाः प्राप्तुं शक्नोति तथा च वैश्विक-अर्थव्यवस्थायाः विकासे अधिकं योगदानं दातुं शक्नोति |.