सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> जीएम चीनस्य छंटनीस्य अफवाः रसदस्य गतिः च गुप्तसम्बन्धः

जीएम चीनस्य परिच्छेदस्य, रसदवेगस्य च अफवाः पृष्ठतः गुप्तः सम्बन्धः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

व्यावसायिकसञ्चालनार्थं रसद-उद्योगस्य विकासः महत्त्वपूर्णः अस्ति । वाहननिर्माण-उद्योगं उदाहरणरूपेण गृहीत्वा, भागानां घटकानां च समये आपूर्तिः, समाप्तवाहनानां द्रुतवितरणं च द्वयोः अपि कुशल-रसद-व्यवस्थायाः उपरि निर्भरं भवति तेषु वेगः प्रमुखकारकेषु अन्यतमः अस्ति ।

उद्योगस्य दिग्गजः इति नाम्ना जनरल् मोटर्स् इत्यस्य उत्पादनविक्रयजालं सम्पूर्णे विश्वे अस्ति । कस्यापि आपूर्तिश्रृङ्खलालिङ्के विलम्बः उत्पादनस्य प्रगतिम्, विपण्यवितरणं च प्रभावितं कर्तुं शक्नोति, तस्मात् कम्पनीयाः कार्यक्षमतां प्रतिष्ठां च प्रभावितं कर्तुं शक्नोति ।

आधुनिकरसदव्यवस्थायां एयर एक्स्प्रेस् इत्यस्य महत्त्वपूर्णा भूमिका अस्ति । उच्चवेगेन उच्चदक्षतायाः च कारणेन आपूर्तिशृङ्खलायाः सुचारुप्रवाहं सुनिश्चित्य प्रमुखसाधनानाम् एकः अभवत् ।

जनरल् मोटर्स् इत्यस्य कृते द्रुतभागपरिवहनेन उत्पादनरेखायाः अवकाशसमयः न्यूनीकर्तुं शक्यते, उत्पादनदक्षता च सुधारः भवति । एयर एक्स्प्रेस् अल्पकाले एव कारखानेषु तत्कालं आवश्यकान् भागान् वितरितुं शक्नोति, येन उत्पादनप्रक्रियायाः निरन्तरता सुनिश्चिता भवति ।

तस्मिन् एव काले विक्रयप्रक्रियायां एयर एक्स्प्रेस् जनरल् मोटर्स् इत्यस्य विपण्यमागधायां परिवर्तनं पूरयितुं भिन्नप्रदेशेषु वाहनानां शीघ्रं परिनियोजनाय अपि सहायतां कर्तुं शक्नोति

अपरपक्षे जीएम चाइना-परिच्छेदस्य अफवाः अपि विपण्यपरिवर्तनस्य प्रतिक्रियारूपेण कम्पनीयाः सामरिकसमायोजनं प्रतिबिम्बयन्ति । एतत् व्ययनियन्त्रणं, विपण्यप्रतिस्पर्धा इत्यादिभिः कारकैः सह सम्बद्धं भवितुम् अर्हति । रसदव्ययः अपि निगमव्ययस्य महत्त्वपूर्णः भागः अस्ति ।

कुशलं रसदं व्ययस्य न्यूनीकरणं कर्तुं शक्नोति, उद्यमानाम् प्रतिस्पर्धायां च सुधारं कर्तुं शक्नोति । परन्तु यदि रसदप्रक्रियायां समस्याः सन्ति, यस्य परिणामेण व्ययः वर्धते, कार्यक्षमतायाः न्यूनता च भवति तर्हि कम्पनयः परिचालनस्य अनुकूलनार्थं परिच्छेदादिकं उपायं कर्तुं विचारयितुं शक्नुवन्ति

संक्षेपेण वक्तुं शक्यते यत् जनरल् मोटर्स् चीन इत्यत्र परिच्छेदस्य अफवाः पृष्ठतः कम्पनीनां अस्तित्वं विकासं च रसदवेगस्य महत्त्वपूर्णः प्रभावः अस्ति । अस्माभिः अस्मात् पाठं ज्ञातव्यं तथा च वर्धमानस्य तीव्रविपण्यप्रतिस्पर्धायाः सामना कर्तुं रसदलिङ्कानां अनुकूलनविषये ध्यानं दातव्यम्।