सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योग समाचार> एयर एक्सप्रेस तथा उभरती संचार प्रौद्योगिकियों के समन्वित विकास की सम्भावना

एयरएक्सप्रेस् तथा उदयमानसञ्चारप्रौद्योगिकीनां सहकारिविकासस्य सम्भावनाः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एयर एक्सप्रेस् इत्यस्य कार्यक्षमता समीचीनसूचनासञ्चारस्य द्रुतप्रेषणव्यवस्थायाः च उपरि निर्भरं भवति । चीनस्य “स्टारलिङ्क्” इत्यस्य विकासेन एयर एक्स्प्रेस् इत्यस्य अनुसरणं, निरीक्षणं, रसदजालस्य अनुकूलनं च क्षमताम् अधिकं वर्धयिष्यति इति अपेक्षा अस्ति

उपग्रहसञ्चारप्रौद्योगिकी वायुएक्सप्रेस् प्रेषणार्थं व्यापकं अधिकं स्थिरं च संकेतकवरेजं प्रदातुं शक्नोति । अस्य अर्थः अस्ति यत् दूरस्थक्षेत्रेषु अथवा प्रतिकूलमौसमस्थितौ अपि मालवाहनस्य स्थानस्य स्थितिसूचना च वास्तविकसमये समीचीनतया प्रसारयितुं शक्यते, तस्मात् सेवाविश्वसनीयतायां ग्राहकसन्तुष्टौ च सुधारः भवति

तस्मिन् एव काले उपग्रहप्रक्षेपणप्रौद्योगिक्याः प्रगतिः क्रमेण उपग्रहजालनिर्माणस्य व्ययः न्यूनीकृत्य तस्य कवरेजस्य विस्तारं कृतवान् । एतेन एयरएक्स्प्रेस्-उद्योगस्य कृते अनुकूलाः परिस्थितयः सृज्यन्ते येन विपणस्य विस्तारः भवति, परिचालनव्ययस्य न्यूनता च भवति ।

परन्तु नूतनप्रौद्योगिकीप्रयोगेषु अपि काश्चन समस्याः सन्ति । यथा - प्रौद्योगिक्याः संगतता तथा एकीकरणस्य कठिनता, विभिन्नप्रणालीनां मध्ये आँकडा-अन्तर्क्रिया तथा सुरक्षा-आश्वासनम् इत्यादयः ।

एयरएक्स्प्रेस् तथा उदयमानसञ्चारप्रौद्योगिकीनां समन्वितविकासस्य साकारीकरणाय सर्वेषां पक्षानां संयुक्तप्रयत्नाः आवश्यकाः सन्ति। उद्यमाः प्रौद्योगिक्याः सेवायाः च गुणवत्तायां सुधारं कर्तुं अनुसन्धानविकासयोः निवेशं वर्धयितव्याः;

संक्षेपेण, एयर एक्सप्रेस् तथा उदयमानसञ्चारप्रौद्योगिकीनां संयोजनस्य व्यापकाः सम्भावनाः सन्ति, परन्तु यथार्थसमन्वितविकासं प्राप्तुं आर्थिकसामाजिकविकासे अधिकं योगदानं दातुं च अनेकानि कष्टानि पारयितुं आवश्यकता वर्तते।