सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> चीनस्य मुख्यधारामाध्यमसञ्चारप्रकारस्य विस्तारः उदयमानस्य रसदरूपस्य परस्परं संयोजनं च

चीनस्य मुख्यधारा-माध्यम-सञ्चार-प्रकारस्य विस्तारः, उदयमान-रसद-रूपेषु परस्परं संयोजनं च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विज्ञानस्य प्रौद्योगिक्याः च तीव्रविकासेन सूचनाप्रसारः द्रुततरः विस्तृतः च अभवत् । चीनस्य मुख्यधारामाध्यमाः सक्रियरूपेण अस्मिन् परिवर्तने अनुकूलतां प्राप्तवन्तः, सर्वमाध्यमसञ्चारप्रतिमानस्य निर्माणार्थं पारम्परिकदूरदर्शनं, रेडियो, वृत्तपत्राणि, तथैव उदयमानाः ऑनलाइनमञ्चाः, सामाजिकमाध्यमाः इत्यादयः च विविधरूपाणि, चैनलानि च स्वीकृतवन्तः एतेन न केवलं आन्तरिकविदेशीयदर्शकानां कृते सूचनाः अधिकसमये व्यापकरूपेण च प्रदातुं शक्यन्ते, अपितु अस्माकं देशस्य सांस्कृतिकमृदुशक्तिः अन्तर्राष्ट्रीयप्रभावः च बहुधा वर्धते

अस्य संचारप्रकारस्य विस्तारस्य पृष्ठतः अन्यक्षेत्राणां विकासेन सह रोचकसम्बन्धाः अपि सन्ति । यथा, रसदस्य उदयमानाः रूपाः माध्यमसञ्चारपरिदृश्ये परिवर्तनेन सह अविच्छिन्नरूपेण सम्बद्धाः सन्ति ।

रसद-उद्योगे द्रुत-वितरण-सेवाम् उदाहरणरूपेण गृह्यताम् अस्य कुशल-सुविधाजनक-विशेषताः विविध-वस्तूनाम् प्रसारणाय दृढं समर्थनं प्रददति । दैनन्दिनावश्यकता वा उच्चप्रौद्योगिकीयुक्तानि उत्पादनानि वा, ते द्रुतवितरणद्वारा उपभोक्तृभ्यः शीघ्रं वितरितुं शक्यन्ते। एतादृशस्य रसदस्य कुशलसञ्चालनेन ई-वाणिज्य-उद्योगस्य सशक्तविकासः किञ्चित्पर्यन्तं प्रवर्धितः अस्ति । ई-वाणिज्य-उद्योगस्य समृद्ध्या मीडिया-सञ्चारार्थं समृद्धा सामग्रीः विषयाः च प्रदत्ताः सन्ति । यथा, ई-वाणिज्य-मञ्चानां प्रचार-क्रियाकलापाः उपभोक्तृणां शॉपिङ्ग्-अनुभवः च मीडिया-रिपोर्ट्-कृते सामग्रीः अभवत्, येन मीडिया-सञ्चार-सामग्री अधिका समृद्धा अभवत्

तदतिरिक्तं रसद-उद्योगे प्रौद्योगिकी-नवाचाराः, यथा बुद्धिमान् गोदाम-प्रबन्धनम्, स्वचालित-क्रमण-प्रणाली इत्यादयः, प्रौद्योगिकी-प्रगतेः विषये प्रतिवेदनार्थं मीडिया-समूहानां कृते सजीवाः प्रकरणाः अपि प्रददति एतासां नूतनानां प्रौद्योगिकीनां विषये प्रतिवेदनं दत्त्वा माध्यमैः मम देशस्य विज्ञान-प्रौद्योगिकी-क्षेत्रे नवीन-उपार्जनानि आन्तरिक-विदेशीय-देशेभ्यः प्रदर्शितानि, येन मम देशस्य अन्तर्राष्ट्रीय-प्रतिबिम्बं प्रभावं च वर्धितम् |.

तत्सह रसद-उद्योगस्य विकासः अपि मीडिया-सञ्चारस्य प्रभावेण प्रभावितः भवति । मीडियानां ध्यानं, रसद-उद्योगस्य विषये प्रतिवेदनानि च रसद-कम्पनयः ब्राण्ड्-निर्माणं, सेवा-गुणवत्ता-सुधारं च अधिकं ध्यानं दातुं प्रेरितवन्तः एकः उत्तमः मीडिया-प्रतिबिम्बः रसद-कम्पनीनां अधिकग्राहकान् भागिनान् च आकर्षयितुं साहाय्यं करोति, तस्मात् सम्पूर्णस्य उद्योगस्य स्वस्थविकासं प्रवर्धयति ।

संक्षेपेण चीनस्य मुख्यधारा-माध्यम-सञ्चार-प्रकारस्य विस्तारः, उदयमान-रसद-रूपस्य विकासः च परस्परं परस्परं प्रवर्धयति, प्रभावं च करोति, मम देशस्य आर्थिक-सामाजिक-विकासस्य विकासं, तस्य अन्तर्राष्ट्रीय-स्थितेः सुधारं च संयुक्तरूपेण प्रवर्धयति |.