समाचारं
समाचारं
Home> Industry News> हिदेओ शिमिजु इत्यस्य क्षमायाचनस्य आधुनिकरसदस्य विकासस्य च गुप्तसम्बन्धः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एयरएक्स्प्रेस् इत्यस्य उद्भवेन मालवाहनस्य कार्यक्षमतायाः महती उन्नतिः अभवत् । पूर्वं पारम्परिकरसदपद्धतयः प्रायः दीर्घकालं यावत् भवन्ति स्म, केषाञ्चन तात्कालिकस्य उच्चमूल्यकवस्तूनाम् परिवहनस्य आवश्यकतां पूर्तयितुं असमर्थाः भवन्ति स्म एयर एक्स्प्रेस् विमानस्य उच्चवेगस्य लाभं गृहीत्वा अल्पकाले एव स्वगन्तव्यस्थानेषु मालम् अयच्छति । एतत् व्यावसायिकक्रियाकलापानाम् कृते महत्त्वपूर्णं भवति, यथा ताजाः उत्पादाः, उच्च-सटीकतायुक्ताः यन्त्राणि इत्यादयः ।
आर्थिकवैश्वीकरणस्य सन्दर्भे एयर एक्स्प्रेस् इत्यनेन अन्तर्राष्ट्रीयव्यापारस्य विकासः प्रवर्धितः । विभिन्नेषु देशेषु क्षेत्रेषु च कम्पनयः अधिकशीघ्रं मालस्य सेवानां च आदानप्रदानं कर्तुं शक्नुवन्ति, येन वैश्विक औद्योगिकशृङ्खलायाः एकीकरणं समन्वयं च सुदृढं भवति फलतः अनेके लघुमध्यम-उद्यमेषु अधिकविकासस्य अवसराः प्राप्ताः, ते वैश्विकविपण्यप्रतियोगितायां भागं ग्रहीतुं शक्नुवन्ति ।
परन्तु एयरएक्स्प्रेस् इत्यस्य विकासः सुचारुरूपेण न अभवत् । अस्य सामना आव्हानानां समस्यानां च श्रृङ्खला अस्ति । यथा, उच्चयानव्ययेन केषाञ्चन वस्तूनाम् परिवहनव्ययः वर्धितः, येन तेषां विपण्यस्य अधिकविस्तारः किञ्चित्पर्यन्तं प्रभावितः अभवत् तत्सह विमानयानस्य पर्यावरणीयप्रभावस्य अवहेलना कर्तुं न शक्यते ।
एतेषां विषयेषु अपि एयरएक्स्प्रेस्-प्रेषणस्य प्रवृत्तिः प्रबलः एव अस्ति । नवीन ऊर्जाविमानानाम् अनुसन्धानं विकासं च, रसदसूचनाकरणस्य उन्नतिः इत्यादीनां प्रौद्योगिक्याः निरन्तरं उन्नतिः, एयरएक्स्प्रेस् इत्यस्य भविष्यस्य विकासाय दृढं समर्थनं दत्तवती अस्ति
हिदेओ शिमिजु इत्यस्य क्षमायाचनाप्रसङ्गं प्रति प्रत्यागत्य अस्माभिः इतिहासस्य विषये गभीरं चिन्तनं करणीयम्, शान्तिं च पोषयितव्यम्। तत्सह, अस्माभिः आधुनिकसमाजस्य विकासस्य सकारात्मकदृष्टिकोणेन सामना कर्तव्यः, एयरएक्स्प्रेस् इत्यादीनां उदयमानानाम् उद्योगानां लाभानाम् पूर्णं क्रीडां दातव्यं, मानवजातेः प्रगतेः कल्याणे च योगदानं दातव्यम् |.
संक्षेपेण वक्तुं शक्यते यत् आधुनिकसमाजस्य मध्ये एयर एक्सप्रेस् इत्यस्य महत्त्वपूर्णा भूमिका वर्धते।