सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> विमानपरिवहनं तथा अचलसम्पत्बाजारः सूक्ष्माः आर्थिकपरस्परक्रियासम्बन्धाः

विमानपरिवहनं तथा अचलसम्पत्बाजारः सूक्ष्मः आर्थिकपरस्परक्रिया


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वैश्विकव्यापारे विमानयानस्य कार्यक्षमतायाः वेगस्य च कारणेन महत्त्वपूर्णा भूमिका अस्ति । अचलसम्पत्विपण्यस्य स्थिरतायाः विकासस्य च समग्र-अर्थव्यवस्थायां अपि गहनः प्रभावः भवति । तयोः सम्बन्धः सहजतया न दृश्यते, परन्तु गुप्तरूपेण बहुषु पक्षेषु कार्यं करोति ।

रसददृष्ट्या विमानयानव्यवस्था विविधवस्तूनाम् परिसञ्चरणाय अत्यन्तं द्रुतमार्गं प्रदाति । अचलसम्पत्-उद्योगस्य कृते भवनसामग्रीणां, उच्चस्तरीयगृहसाजसज्जानां, अन्यसामग्रीणां च समये आपूर्तिः कुशलपरिवहनविधिभ्यः अविभाज्यः अस्ति द्रुतवायुरसदः सुनिश्चितं कर्तुं शक्नोति यत् अचलसम्पत्परियोजनानां कृते आवश्यकाः विशेषसामग्रीः सटीकसाधनाः च समये एव स्थापिताः सन्ति, अतः निर्माणस्य प्रगतिः गुणवत्ता च सुनिश्चिता भवति

उच्चस्तरीयं आवासीयनिर्माणं उदाहरणरूपेण गृहीत्वा बहवः आयाताः उच्चगुणवत्तायुक्ताः भवनसामग्रीः, अलङ्कारिकसामग्री च प्रायः विमानयानस्य उपरि अवलम्बन्ते । एतेषां सामग्रीनां समये वितरणं उच्चगुणवत्तायुक्तानि आवासीयपरियोजनानि निर्मातुं उपभोक्तृणां विलासितायाः आरामस्य च अन्वेषणं पूरयितुं महत्त्वपूर्णम् अस्ति। यदि परिवहनस्य विलम्बः भवति तर्हि न केवलं परियोजनायाः प्रगतिः प्रभाविता भविष्यति, अपितु व्ययस्य वृद्धिः अपि भवितुम् अर्हति, यस्य परोक्षप्रभावः आवासमूल्येषु भविष्यति

तत्सह विमानयानस्य विकासेन सम्बन्धित-उद्योगानाम् विन्यासः, समूहीकरणं च चालयितुं शक्यते । प्रायः बृहत्विमानस्थानकानाम् परितः विमानस्थानकानाम् आर्थिकक्षेत्राणां निर्माणं भवति, येन बहवः कम्पनयः तत्र निवसितुं आकर्षयन्ति । एतेषां व्यवसायानां कर्मचारिणां आवासस्य आवश्यकता वर्तते, अतः अचलसम्पत्विपण्ये माङ्गं उत्तेजितं भवति । विमानस्थानक-आर्थिकक्षेत्रस्य विकासेन आधारभूतसंरचनायाः सुधारः अपि भविष्यति, परितः क्षेत्राणां भूमिमूल्यं, अचलसम्पत्-आकर्षणं च वर्धते |.

तदतिरिक्तं उपभोक्तृमनोविज्ञानस्य दृष्ट्या सुविधाजनकविमानयानेन कस्यचित् क्षेत्रस्य आकर्षणं प्रतिस्पर्धां च वर्धयिष्यति । जनाः उत्तमयानसम्बन्धयुक्तेषु क्षेत्रेषु सम्पत्तिषु निवेशं कर्तुं अधिकं इच्छन्ति, विशेषतः येषु क्षेत्रेषु महत्त्वपूर्णविमाननकेन्द्रैः सह निकटतया सम्बद्धम् अस्ति । एकं उत्तमं विमानपरिवहनजालं जनान् अधिकं स्वतन्त्रतया यात्रां कर्तुं शक्नोति, येन बहिःस्थल-अचल-सम्पत्-निवेशस्य अवकाश-सम्पत्त्याः च माङ्गल्यं वर्धते ।

प्रत्युत यदि विमानयानयानस्य प्रतिबन्धः भवति अथवा समस्याः भवन्ति, यथा मार्गस्य न्यूनीकरणं, विमानविलम्बः इत्यादयः, तर्हि तया कस्यचित् प्रदेशस्य आकर्षणं न्यूनीकर्तुं शक्यते एतेन न केवलं पर्यटनस्य विकासः प्रभावितः भविष्यति, अपितु स्थानीय-अचल-सम्पत्-विपण्यस्य क्रियाकलापः अपि परोक्षरूपेण प्रभावितः भविष्यति । ये अचलसम्पत्विपण्यं विदेशीयनिवेशस्य पर्यटनस्य च उपभोगस्य उपरि अवलम्बन्ते, तेषां कृते एषः प्रभावः अधिकः महत्त्वपूर्णः भवितुम् अर्हति ।

स्थूल-आर्थिकदृष्ट्या तत् दृष्ट्वा विमानयान-उद्योगस्य समृद्धिः प्रायः अर्थव्यवस्थायाः क्रियाकलापं प्रतिबिम्बयति । यदा आर्थिकवृद्धिः प्रबलः भवति तदा व्यापारयात्रा, व्यापारक्रियाकलापाः च बहुधा भवन्ति, विमानयानस्य माङ्गल्यं च प्रबलं भवति । अस्मिन् काले अचलसम्पत्विपण्ये अपि उत्तमविकासप्रवृत्तिः दृश्यते स्म, निवेशः उपभोगः च वर्धते स्म । प्रत्युत आर्थिकमन्दीकाले विमानयानस्य मात्रा न्यूनीभवति, अचलसम्पत्विपण्ये अपि समायोजनस्य, मन्दतायाः च सामना कर्तुं शक्यते ।

सारांशेन वक्तुं शक्यते यत् विमानयानस्य, स्थावरजङ्गमविपण्यस्य च मध्ये जटिलः सूक्ष्मः च सम्बन्धः अस्ति । अस्य सम्बन्धस्य अवगमनं ग्रहणं च अस्माकं कृते आर्थिकसञ्चालनस्य नियमान् पूर्णतया अवगन्तुं, उचितनिवेशनिर्णयान् कर्तुं, समन्वितं औद्योगिकविकासं च प्रवर्धयितुं महत् महत्त्वपूर्णम् अस्ति