सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "एयर एक्स्प्रेस् तथा अभिनव प्रौद्योगिकी प्रतियोगिता: परिवर्तने रसदस्य विषये एकः नवीनः दृष्टिकोणः"

"एयर एक्स्प्रेस् तथा अभिनव प्रौद्योगिकी प्रतियोगिता: परिवर्तने रसदस्य विषये एकः नवीनः दृष्टिकोणः"।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

केपीएमजी चीनद्वारा आयोजितायां नवीनताप्रौद्योगिकीप्रतियोगितायां बहवः अभिनव उद्यमिनः सक्रियरूपेण भागं गृहीतवन्तः। एतस्य एयरएक्स्प्रेस् इत्यनेन सह किमपि सम्बन्धः नास्ति इति भाति, परन्तु वस्तुतः तस्य अविच्छिन्नरूपेण सम्बन्धः अस्ति । अभिनवप्रौद्योगिक्याः विकासेन एयर एक्स्प्रेस् इत्यस्य कृते अधिकं उन्नतं तकनीकीसमर्थनं प्राप्तम् अस्ति । यथा, बुद्धिमान् रसदप्रणालीनां प्रयोगेन द्रुतवस्तूनाम् क्रमणं परिवहनं च अधिकं सटीकं कार्यक्षमं च भवति ।

उपभोक्तृदृष्ट्या द्रुतवितरणवेगस्य सेवागुणवत्तायाः च आवश्यकताः दिने दिने वर्धन्ते । एयर एक्स्प्रेस् केवलं एतां माङ्गं पूरयति, येन जनाः स्वस्य इष्टानि उत्पादनानि शीघ्रं प्राप्नुवन्ति । एतेन न केवलं जनानां शॉपिङ्ग्-अभ्यासः परिवर्तते, अपितु ई-वाणिज्य-उद्योगस्य समृद्धिः अपि प्रवर्धते ।

तत्सह, उद्यमानाम् आपूर्तिशृङ्खलाप्रबन्धने एयर एक्स्प्रेस् इत्यस्य अपि महत् महत्त्वम् अस्ति । एतत् कम्पनीभ्यः उत्पादप्रक्षेपणचक्रं लघु कर्तुं, इन्वेण्ट्री-कारोबार-दरं सुधारयितुम्, विपण्य-प्रतिस्पर्धां वर्धयितुं च साहाय्यं कर्तुं शक्नोति । वैश्वीकरणस्य सन्दर्भे उद्यमानाम् मध्ये स्पर्धा अधिकाधिकं तीव्रा अभवत्, द्रुतं सटीकं च रसदवितरणं प्रमुखकारकेषु अन्यतमं जातम्

तदतिरिक्तं एयरएक्स्प्रेस् इत्यस्य विकासेन पर्यावरणसंरक्षणाय अपि आव्हानानि सन्ति । विमानयानस्य बृहत् परिमाणेन ऊर्जायाः उपभोगः, कार्बन-उत्सर्जनं च अभवत् । स्थायिविकासं प्राप्तुं उद्योगस्य निरन्तरं नूतनानां समाधानानाम् अन्वेषणस्य आवश्यकता वर्तते, यथा अधिकपर्यावरण-अनुकूल-इन्धनस्य उपयोगः, मार्गनियोजनस्य अनुकूलनं इत्यादयः

संक्षेपेण वक्तुं शक्यते यत् एयर एक्स्प्रेस् आर्थिकविकासं प्रवर्धयति, उपभोक्तृणां आवश्यकतानां पूर्तिं च करोति तथापि अनेकानां आव्हानानां अवसरानां च सम्मुखीभवति । केवलं निरन्तरं नवीनतायाः अनुकूलनस्य च माध्यमेन एव वयं भविष्ये रसदविपण्ये स्थानं ग्रहीतुं शक्नुमः।