सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> जापानस्य राजनैतिकस्थितौ परिवर्तनस्य पृष्ठतः : अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगे अप्रत्यक्ष-संलग्नता चिन्तनं च

जापानस्य राजनैतिकस्थितौ परिवर्तनस्य पृष्ठतः : अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगे अप्रत्यक्ष-संलग्नता, चिन्तनानि च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तर्राष्ट्रीय द्रुतवितरण-उद्योगः वैश्विक-आर्थिक-आदान-प्रदानेषु महत्त्वपूर्णः कडिः अस्ति, तस्य संचालनं च प्रत्येकस्य देशस्य राजनैतिक-आर्थिक-वातावरणेन सह निकटतया सम्बद्धम् अस्ति जापानदेशे राजनैतिकपरिवर्तनानां मध्यं आर्थिकनीतिषु समायोजनं अन्तर्राष्ट्रीयव्यापारप्रतिमानं प्रभावितं कर्तुं शक्नोति, तस्मात् सम्भाव्यतया अन्तर्राष्ट्रीयत्वरितवितरणस्य व्यापारस्य परिमाणं, परिवहनमार्गाः, व्ययः च प्रभाविताः भवेयुः

जापानदेशं उदाहरणरूपेण गृहीत्वा राजनैतिक-अस्थिरतायाः कारणेन आर्थिकनीति-अनिश्चितता भवितुम् अर्हति । व्यापारनीतिषु, करनीतिषु इत्यादिषु सर्वकारीयपरिवर्तनानि उद्यमानाम् आयातनिर्यातनिर्णयान् प्रत्यक्षतया प्रभावितं करिष्यन्ति। तदनुसारं उद्यमानाम् आवश्यकताः अपि परिवर्तयिष्यन्ति, अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-कम्पनीनां शीघ्रं प्रतिक्रियां दातुं, स्वस्य परिचालन-रणनीतिं समायोजयितुं च आवश्यकता वर्तते

तदतिरिक्तं जापानदेशे राजनैतिकपरिवर्तनानि उपभोक्तृविश्वासं उपभोक्तृव्यवहारं च प्रभावितं कर्तुं शक्नुवन्ति । यदा जनाः भविष्यस्य आर्थिकस्थितेः विषये चिन्तिताः भवन्ति तदा उपभोगः रूढिवादी भवितुं शक्नोति, यस्य ई-वाणिज्यस्य विकासे निर्भरस्य अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-व्यापारे अपि निश्चितः प्रभावः भविष्यति यथा, सीमापारं शॉपिङ्ग् इत्यस्य आवृत्तिः, परिमाणं च न्यूनीकृत्य अन्तर्राष्ट्रीय-एक्सप्रेस्-सङ्कुलानाम् संख्या प्रभाविता भविष्यति ।

अन्यदृष्ट्या अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगस्य विकासः देशस्य वा क्षेत्रस्य वा आर्थिक-राजनैतिक-स्थितीनां प्रतिबिम्बं अपि कर्तुं शक्नोति । द्रुतवितरणव्यापारस्य व्यस्तता किञ्चित्पर्यन्तं आर्थिकक्रियाकलापं प्रतिबिम्बयितुं शक्नोति, तथा च द्रुतवितरणसेवानां गुणवत्ता, कार्यक्षमता च नीतिवातावरणेन नियामकतीव्रतायाश्च प्रभाविता भवति

अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगे रसद-जालस्य निर्माणं अनुकूलनं च प्रमुखम् अस्ति । राजनीतिकरूपेण स्थिराः देशाः सामान्यतया उत्तमं आधारभूतसंरचनं निवेशवातावरणं च प्रदातुं शक्नुवन्ति, यत् कुशलवितरणकेन्द्राणि रसदकेन्द्राणि च स्थापयित्वा एक्स्प्रेस्वितरणकम्पनीनां कृते अनुकूलं भवति परन्तु जापानदेशस्य इव राजनैतिकपरिवर्तनस्य कालखण्डेषु आधारभूतसंरचनानिर्माणं स्थगितम् अथवा समायोजितं भवितुम् अर्हति, येन द्रुतरसदस्य समयसापेक्षता स्थिरता च प्रभाविता भवति

तत्सह अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगस्य प्रतिस्पर्धात्मकं परिदृश्यं राजनैतिककारकैः अपि प्रभावितं भविष्यति । विभिन्नदेशेभ्यः एक्स्प्रेस् डिलिवरीकम्पनयः जापानीविपण्ये प्रवेशे नीतिबाधानां, विपण्यप्रवेशप्रतिबन्धानां च सामना कर्तुं शक्नुवन्ति । राजनैतिकसम्बन्धेषु परिवर्तनेन व्यापारघर्षणं अपि भवितुम् अर्हति, यत् अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-कम्पनीनां सीमापार-व्यापार-विस्तारं प्रभावितं करोति

संक्षेपेण, यद्यपि अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगः जापानस्य राजनैतिक-परिवर्तनैः सह प्रत्यक्षतया सम्बद्धः न दृश्यते तथापि वैश्वीकरणस्य सन्दर्भे द्वयोः मध्ये अविच्छिन्नरूपेण अप्रत्यक्ष-सम्बन्धाः सन्ति अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगस्य विभिन्नदेशानां राजनैतिक-गतिशीलतायाः विषये निकटतया ध्यानं दातुं आवश्यकता वर्तते, उद्योगस्य स्थिरविकासं निर्वाहयितुम् सम्भाव्यपरिवर्तनानां प्रति लचीलतया प्रतिक्रियां दातुं च आवश्यकम् अस्ति