समाचारं
समाचारं
Home> उद्योगसमाचारः> निगमनिवासिनः लाभाः तथा करराजस्वस्य न्यूनता: करप्रोत्साहनस्य पृष्ठतः आर्थिकगतिशीलता
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एषा स्थितिः यदृच्छया न भवति । उद्यमविकासरणनीतयः, विपण्यप्रतियोगितायाः परिदृश्ये परिवर्तनं, नीतिमार्गदर्शनं च सर्वे अस्मिन् भूमिकां निर्वहन्ति । प्राधान्यकरशुल्कनीतयः उद्यमनवाचारं विकासं च प्रवर्धयितुं विपण्यजीवनशक्तिं च उत्तेजितुं च निर्मिताः सन्ति । परन्तु एषा नीतिः यद्यपि निगमलाभानां निवासिनः आयस्य च वृद्धिं प्रवर्धयति तथापि करक्षेत्रे अपि अस्याः निश्चितः प्रभावः भवति ।
व्यावसायिकदृष्ट्या करप्रोत्साहनं व्यवसायेषु भारं न्यूनीकरोति, येन ते उत्पादनं अनुसन्धानं च विकासं च इत्यादिषु प्रमुखक्षेत्रेषु अधिकं धनं निवेशयितुं शक्नुवन्ति एतेन न केवलं कम्पनीयाः उत्पादनदक्षतां उत्पादस्य गुणवत्तां च सुधारयितुं साहाय्यं भवति, अपितु कम्पनीयाः विपण्यां प्रतिस्पर्धां वर्धयति । अधिकं लाभं कुर्वन्तः उद्यमाः उत्पादनपरिमाणस्य विस्तारं कर्तुं, अधिकानि कार्याणां अवसरान् सृजितुं, तथा च निवासिनः आयस्तरं वर्धयितुं शक्नुवन्ति ।
निवासिनः कृते उद्यमानाम् विकासेन अधिकानि कार्याणि, अधिकं वेतनं च प्राप्तम् । तस्मिन् एव काले व्यक्तिनां कृते केचन प्राधान्यकरनीतिः, यथा व्यक्तिगत-आयकर-कमीकरणं, छूटं च, निवासिनः प्रयोज्य-आयस्य अपि प्रत्यक्षतया वृद्धिं कृतवन्तः निवासिनः आयस्य वृद्ध्या उपभोक्तृविपण्यस्य समृद्धिं अधिकं उत्तेजितं, सद्गुणयुक्तं आर्थिकचक्रं च प्रवर्धितम् अस्ति ।
परन्तु एतत् ज्ञातव्यं यत् करप्रोत्साहनस्य सकारात्मकः प्रभावः भवति चेदपि तेषां करराजस्वस्य न्यूनता अपि भवति । करः राष्ट्रियवित्तराजस्वस्य महत्त्वपूर्णः स्रोतः अस्ति, तथा च करस्य न्यूनतायाः कारणेन लोकसेवानां प्रावधानस्य, आधारभूतसंरचनायाः निर्माणस्य च उपरि किञ्चित् दबावः भवितुम् अर्हति
स्थायि आर्थिकविकासं वित्तसन्तुलनं च प्राप्तुं निगमलाभं वर्धयितुं, निवासिनः आयं वर्धयितुं, करस्य च मध्ये उचितं सन्तुलनं अन्वेष्टव्यम् एतदर्थं नीतिनिर्माणकाले सर्वकारेण सर्वेषां कारकानाम् पूर्णतया विचारः करणीयः, सटीकं नियमनं अनुकूलनं च कर्तुं आवश्यकम् अस्ति ।
एकतः उद्यमनवीनीकरणं विकासं च प्रोत्साहयितुं निवासिनः उपभोगं रोजगारं च प्रवर्धयितुं लक्षितानि प्राधान्यकरनीतीनि सर्वकारः निरन्तरं कार्यान्वितुं शक्नोति। अपरपक्षे करहानिनिवारणाय करनिष्पक्षतां कार्यक्षमतां च सुनिश्चित्य करसंग्रहणं प्रशासनं च सुदृढं कर्तुं अपि आवश्यकम् अस्ति। तस्मिन् एव काले वयं करसंरचनायाः अनुकूलनं, करस्य तर्कशीलतां वैज्ञानिकतां च सुधारयितुम्, करस्य आर्थिकविकासस्य च सकारात्मकं अन्तरक्रियां प्राप्तुं च शक्नुमः
संक्षेपेण, निगमलाभवृद्धिः, निवासिनः आयवृद्धिः, करराजस्वस्य न्यूनता च इत्येतयोः सम्बन्धः जटिलः विविधः च अस्ति । वैज्ञानिकतया उचिततया च नीतिनिर्माणस्य प्रभावी कार्यान्वयनस्य च माध्यमेन एव स्वस्थः आर्थिकविकासः सामाजिकस्थिरता समृद्धिः च प्राप्तुं शक्यते।