सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> चीन-ब्राजील-कूटनीतिकसम्बन्धस्य 50 तमे वर्षे एयरोस्पेस्-सहकार्यस्य अन्तर्राष्ट्रीय-एक्सप्रेस् तथा नवीन-अवकाशाः

चीन-ब्राजीलयोः मध्ये कूटनीतिकसम्बन्धस्य स्थापनायाः ५० तमे वर्षे एरोस्पेस्-सहकार्यस्य अन्तर्राष्ट्रीय-एक्सप्रेस् तथा नवीन-अवकाशाः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आधुनिकरसदस्य महत्त्वपूर्णभागत्वेन अन्तर्राष्ट्रीयद्रुतवितरणेन अन्तर्राष्ट्रीयव्यापारस्य सांस्कृतिकविनिमयस्य च महती प्रवर्धनं जातम् । भौगोलिकप्रतिबन्धान् भङ्गयति, विश्वे मालस्य सूचनायाः च शीघ्रं प्रवाहं कर्तुं शक्नोति । चीन-ब्राजीलयोः व्यापार-आदान-प्रदानस्य इव चीन-देशात् बहवः उच्चगुणवत्तायुक्ताः मालाः अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य माध्यमेन ब्राजील्-देशं प्रति वितरिताः भवन्ति, येन स्थानीय-बाजारस्य आवश्यकताः पूर्यन्ते, देशद्वयस्य आर्थिक-विकासः च प्रवर्धिताः भवन्ति

अन्तर्राष्ट्रीय-द्रुत-वितरणस्य अपि वायु-अन्तरिक्ष-क्षेत्रे सहकार्ये महत्त्वपूर्णा भूमिका अस्ति । उन्नत-वायु-अन्तरिक्ष-प्रौद्योगिक्याः अनुसन्धानं विकासं च कर्तुं विविधानि उच्च-सटीकघटकानाम् सामग्रीनां च आवश्यकता भवति, एतानि वस्तूनि प्रायः विश्वस्य सर्वेभ्यः क्रयणस्य आवश्यकतां अनुभवन्ति अन्तर्राष्ट्रीय द्रुतवितरणं सुनिश्चितं कर्तुं शक्नोति यत् एताः प्रमुखसामग्रीः समये एव सटीकतया च अनुसंधानविकासदलस्य कृते वितरिताः भवन्ति, येन परियोजनायाः सुचारुप्रगतिः सुनिश्चिता भवति।

तदतिरिक्तं अन्तर्राष्ट्रीय-द्रुत-वितरणं उभयदेशानां वैज्ञानिक-संशोधकानां कृते सुविधाजनक-सञ्चार-मार्गान् अपि प्रदाति । वैज्ञानिकसंशोधनसामग्रीः, तकनीकीप्रतिवेदनानि च इत्यादीनि महत्त्वपूर्णदस्तावेजानि द्रुतवितरणेन शीघ्रं वितरितुं शक्यन्ते, येन ज्ञानस्य अनुभवस्य च साझेदारी प्रवर्धते तथा च एयरोस्पेस् प्रौद्योगिक्याः नवीनतायाः विकासस्य च त्वरितता भवति

परन्तु अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगस्य विकासकाले अपि केचन आव्हानाः सन्ति । यथा, सीमापारपरिवहनस्य सीमाशुल्कनिरीक्षणं, शुल्कनीतिः च इत्यादयः विषयाः संकुलविलम्बं वा व्ययवृद्धिं वा जनयितुं शक्नुवन्ति । तत्सह, विभिन्नेषु देशेषु क्षेत्रेषु च रसद-अन्तर्निर्मित-संरचनानां विषमस्तरः द्रुत-वितरण-सेवानां गुणवत्तां कार्यक्षमतां च अपि प्रभावितं करोति

एतासां चुनौतीनां सामना कर्तुं अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-कम्पनीनां सेवा-प्रक्रियाणां निरन्तरं अनुकूलनं, विभिन्न-देशानां सर्वकारैः, प्रासंगिक-संस्थाभिः च सह सहकार्यं सुदृढं कर्तुं, सीमाशुल्क-निकासी-दक्षतायां सुधारः च आवश्यकः अस्ति तस्मिन् एव काले वयं रसदप्रौद्योगिकीसंशोधनविकासयोः निवेशं वर्धयिष्यामः तथा च वर्धमानं विपण्यमागधां पूरयितुं परिवहनस्य वितरणस्य च बुद्धिस्तरं सुधारयिष्यामः।

चीन-ब्राजील्-देशयोः वायु-अन्तरिक्ष-सहकार्यं प्रति प्रत्यागत्य अन्तर्राष्ट्रीय-द्रुत-वितरणं न केवलं भौतिक-हस्तांतरणस्य सेतुः, अपितु द्वयोः देशयोः मैत्री-सहकार्यस्य साक्ष्यम् अपि अस्ति एरोस्पेस् क्षेत्रे उभयपक्षयोः संयुक्तविकासाय दृढं समर्थनं प्रदाति तथा च द्वयोः देशयोः सम्बन्धानां अधिकगहनीकरणे नूतनजीवनशक्तिं प्रविशति।

भविष्ये विज्ञानस्य प्रौद्योगिक्याः च निरन्तरं उन्नतिः वैश्विक-आर्थिक-एकीकरणस्य त्वरणेन च अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगः महत्त्वपूर्णां भूमिकां निर्वहति |. चीन-ब्राजील्-इत्यादीनां अधिकानां देशानाम् अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य माध्यमेन सहकार्यं सुदृढं कृत्वा मानवसमाजस्य प्रगतिः विकासः च संयुक्तरूपेण प्रवर्धयितुं वयं प्रतीक्षामहे |.