सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचार> अनुकूलनीतिषु उपग्रहसञ्चारः उद्योगपरिवर्तनं च

अनुकूलनीतीनां अन्तर्गतं उपग्रहसञ्चारः उद्योगे च परिवर्तनं भवति


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उपग्रहसञ्चारस्य विकासेन सूचनासञ्चारः अधिकं कार्यक्षमः व्यापकः च अभवत् । भौगोलिकपर्यावरणप्रतिबन्धान् भङ्ग्य दूरस्थक्षेत्राणां कृते स्थिरसञ्चारसेवाः प्रदाति । एतस्य न केवलं सैन्यवैज्ञानिकसंशोधनक्षेत्रेषु महत् महत्त्वं वर्तते, अपितु सामान्यजनानाम् जीवने सुविधा अपि भवति, यथा दूरस्थक्षेत्रेषु जालकवरेजस्य उन्नयनम्

तस्मिन् एव काले उपग्रहसञ्चारक्षेत्रे चीनदूरसञ्चारस्य अन्येषां कम्पनीनां सक्रियनियोजनेन प्रौद्योगिकी नवीनतां अनुप्रयोगं च प्रवर्धितम् अस्ति ते अनुसन्धानविकासयोः निवेशं वर्धयन्ति, उपग्रहसञ्चारस्य कार्यक्षमतां सेवागुणवत्तां च निरन्तरं सुधारयन्ति, उपयोक्तृभ्यः अधिकविविधविकल्पान् च प्रदास्यन्ति

परन्तु अस्य विकासस्य समक्षं केचन आव्हानाः अपि सन्ति । यथा, तकनीकीमानकानां एकीकरणं, सीमितवर्णक्रमसंसाधनं, सुरक्षाआश्वासनं च इत्यादयः विषयाः । एतासां समस्यानां समाधानार्थं सर्वेषां पक्षानाम् संयुक्तप्रयत्नाः आवश्यकाः सन्ति, यत्र सर्वकारस्य मानकमार्गदर्शनं, निगमप्रौद्योगिकीनवाचारः, अन्तर्राष्ट्रीयसहकार्यं आदानप्रदानं च सन्ति

अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणेन सह सम्बन्धे प्रत्यागत्य कुशल-उपग्रह-सञ्चार-प्रौद्योगिकी अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणस्य कृते अधिकसटीक-स्थाननिर्धारण-अनुसरण-सेवाः प्रदाति एक्स्प्रेस्-सङ्कुलानाम् परिवहनमार्गस्य वास्तविकसमये निरीक्षणं कर्तुं शक्यते, येन परिवहनस्य सुरक्षायां सटीकतायां च महती उन्नतिः भवति । तस्मिन् एव काले उपग्रहसञ्चारः द्रुतरसदनियोजनस्य अनुकूलनार्थं, परिवहनव्ययस्य न्यूनीकरणे, वितरणदक्षतायाः सुधारणे च सहायकं भवितुम् अर्हति

तदतिरिक्तं चीनस्य "स्टार लिङ्क्" इत्यस्य विकासेन सह भविष्ये उपग्रहानां उपयोगेन प्रत्यक्षतया द्रुतवितरणं प्रदातुं नवीनमाडलाः उद्भवितुं शक्नुवन्ति एतेन पारम्परिक-रसद-परिवहन-विधिः भङ्गः भविष्यति, अन्तर्राष्ट्रीय-द्रुत-वितरणस्य वितरण-समयः अधिकं लघुः भविष्यति, सेवा-गुणवत्ता च सुदृढः भविष्यति ।

संक्षेपेण, अनुकूलनीतीनां अन्तर्गतं उपग्रहसञ्चारस्य अन्यक्षेत्राणां च विकासेन अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणं सहितं अनेकेषां उद्योगानां कृते नूतनाः विकासावकाशाः, आव्हानानि च आगतानि सन्ति सर्वेषां पक्षेषु सक्रियरूपेण प्रतिक्रियां दातव्या, संयुक्तरूपेण उद्योगस्य प्रगतेः प्रवर्धनं च करणीयम्।